पृष्ठम्:वेदान्तकल्पतरुः.pdf/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४५
सर्वोपेताधिकरणाम् ।प्रयोजनवत्वाधिकरणाम् ।

मूलेनाच्छेदे। न स्यान्न चेत्तदस्ति इत्याह यद्यपि समुदाय इति । इणु कमारब्थुम्णुना संयुज्यमाने। ऽगुरुपर्यधः पाश्वेतश्चत्स्नुष्य.प दिलु कदा चित् कश्चित्संयुज्यते ते च सर्वे तेन समानदेशा इति प्रथिमानुपपत्तेद्दणु कपिण्ड: परमाशुमाच: प्रसज्येतेत्यर्थः । अव्याप्यवृत्ता संयेगस्य तावत्रैकच भावाऽभावावित्युक्तम् । अय प्रदेशभेटेन भाषाऽभावै तचाह अव्यापने चेति । कार्यकारणभाव प्रारम्भ: * ।

३७१ ! ६
सर्वयेिता च तद्भर्शनात् ॥ ३० ॥

मायाशक्तिमद्रल्मण: जगत्सर्गे वदत: समन्वयस्याशरीरस्य न मायेति न्यायेन विरोधसंदेहे संगतिमाह विचित्रेति । "अन्तर्याम्यधि करणे त्वविदद्योपार्जित्तत्वसंबन्धे जगद्वहमणे: सिद्धे शरीररहितस्यापि निय न्तृत्वसंभव उक्तः इह त्वशरीरस्याविदैवातिप्यत्तइति भेदः । तदुक्तमि त्येतद्वेवादिवदर्पोति सूचोक्तिपरत्वेन व्याचष्ट कुलालादिभ्य इति । प्रा त्मनि चैवमिति सूचोक्तिपरत्वेनापि व्याचष्ट यथा त्विति | । शक्तिमन्तो देवादयेा यद्यपि शरीरिण: तयापि बाह्यसाधनाऽनपेक्षता: । यदि तु तच दृष्टं शरीरित्वं शक्तिमत्वेन ब्रह्मण्यापाद्यते तर्हि कर्तृत्वेन कुलालादिषु दृष्ट बाह्यसाधनापेक्षत्वं टेवादिष्वप्यापादतेति प्रतिबन्दा प्रमेयसंभावनेाक्ता । श्रूयमाणम् इति प्रमाणमुक्तम् ।

,,।१६
न प्रयेजनवत्वात् ॥ ३२ ॥

स्पृजत्ति अभ्रान्तचेत्नत्वात्संमत्वदिति न्यायेन बाधसंदेहे एधैश्च सर्व शक्ति ब्रहमेत्युक्तं तर्हि शक्तस्यापि प्रयेजनाभिसंध्यभावादकर्तृत्वमिति पूर्व


अत्र नवमं क्षत्स्रप्रसक्तयधिकरणं पूर्णम् । तत्र मूत्राणि ४-मत्स्खग्रसन्निर्निरवयवत्व शध्दकेोपे वा २६ श्रुतेस्तु शब्दमूलत्वात् २० आत्मनि चैवं विवित्राश्च हि २८ अत्र दशमं सर्वेपेिताधिकरणं पूर्णम् । तत्र मूत्रे २--स वामेता च तद्वशेनात् ३०