पृष्ठम्:वेदान्तकल्पतरुः.pdf/२९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४२
वेदान्तकल्पतरौ [त्र्प्र. २ पा.१ त्र्प्रधि.६-८
 

रणमिच्छत्ता समवायस्यापि तदेष्टव्यमित्येनवस्य। तदवस्यैवेत्यर्थः । नाना त्वेन सहेक आश्रये यस्य स संबन्धस्तष्टान्त: । उत्पतिकर्तुः कार्यस्य प्रागुत्य तेनासत्त्वमित्युक्ते तचेात्यत्तर्न कार्य कर्तृ किं तु कारणमिति शङ्कते यद्यु च्येतेति । यदाप्यत्पदद्यते घट इति कार्यस्य कर्तृत्वं भाति तथापि गेण्या वृत्या कारणस्य त्वन्न च सिद्धेषु कपालेषु जायत्तइति पूर्वापरकाल व्यासक्तप्रयेगानुपपत्ति: कार्थेत्यादनाया व्यासक्तत्वादित्यर्थः । कपालक ३६४ । ९ का घटविषयेोत्पादना नेोत्पत्ति: सा तु घटकर्तृकेतिं परिहरति उत्पादना होत्यादिना । यद्युत्पत्तिरुत्यदनैव तर्हि उत्पादनायामिवात्यतावपि सक मैकत्वाद् घटस्य कर्मत्वं व्यपदिश्येत न चैवमस्तीत्यर्थः । भृत्ये हि घटं करोति स्वामी कारयति तच यष्टया करोत्तिकारयत्योराप्रयभेद एवमचाप त्यर्थः । थापात्तव्यापारः कतैति कर्तृलक्षणयेोगाच्च घट एवेत्यत्तिकैतैति सत्तासमवाये। वेत्यर्थः । भिन्नमेवेति । सामानाधिकरणयेन हि भिन्नमिवा भिन्नमिव चकास्तीति । अनयैवेति । इतरथा हिँ सांख्यवादः स्यादिति । भाष्यगत्तमूलकारणशब्देन ब्रह्मणे ऽन्यः कश्विन्मायाप्रतिबिम्बिते नाभिर्थी वैविज्ञानस्यासंभवप्रसङ्गात्किं तु सर्वाधिष्ठानमित्याह मूलकारणमिति ।

स्वशक्या नटवट् ब्रह्म कारणं शङ्करो ऽब्रवीत् ।
जीवभ्रान्तिनिमित्तं तट् बभाषे भामतीपति:* ॥
अज्ञातं नटवट् ब्रह्म कारणं शंकरो ऽब्रवीत्
जीवाज्ञातं जग ीजं जगै वाचस्पतिस्तथा ।

कार्यमुपादानाद् भिन्नं स्टुपलब्थावयेि अनुपलब्धत्वात् तते ऽथि कपरिमाणत्वाच्च संमत्तवदित्यनुमानयेोब्यैभिचारायै पटवचेति सूचम् ।

३६६ । २ तस्यामेव प्रतिज्ञायां भित्रकार्यकरत्वस्य व्यभिचारार्थे यथा च प्राणादि इति ॥


अथै श्लेाकः २-३ पु. नास्ति । अत्र षष्ठम् प्रारम्भणाधिकरणं पूर्णम् । तत्र सूत्राणिा ७-तद्रनन्यत्वमारम्भणश ब्दादिभ्य: १४ भावेचे पलब्धेः १५ सत्त्वाच्यावरस्य १६ असट्टापदेशादिति चेत्र धर्म न्तरेण वाक्यशेषात् १ऽ युक्तः शब्दान्तराच्व १८ पटवच्च १९ यया च माणादि २० ॥