पृष्ठम्:वेदान्तकल्पतरुः.pdf/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३६
वेदान्तकल्पतरौ [त्र्प्र. २ पा.१ त्र्प्रधि.५-६
 

चेत्यर्थः । प्रवर्त्तमानेति । स्वविषयप्रतिष्ठविरोथित्क्रेण सहेन्मज्जननि मञ्जनमनुभवन्तो बलाबलविवेकमपेक्षमाणेत्यर्थः । एतद्वैधम्यै च प्रवृत्त २३६ टत्तरत्वम् । प्रतिष्ठितत्वमनुपचरित्त्वमु आनाये हुयुपचारेणापि सावकाश इति वर्तमानविभागेनापि विरेराथसिद्धेर्वर्तमानसाम्येपपादनमत्तीतानागत् येर्भाध्ये ऽनुपयेार्गोत्याशङ्क वर्तमानविभागसत्यत्वं फलमित्याह यदीति ।

३४७।१७
तदनन्थत्वमारम्भणशब्दादिभ्यः ॥ १४ ॥

पूर्वाधिकरणे ऽपि भेदयाहिमानाविरोधात्तेः पुनरुक्तिमाशङ्कया पूर्वस्मादिति । अङ्गीकृत्य हि भेदयाह्निमानस्य प्रामाण्यं भेदाभेदये रूप भेदेन विरोधः परिवृत: इदानीं तु स्वीकृत्य प्रामाण्यं त्वावेदकत्वात् च्याञ्ध व्यावहारिकत्वे व्यवस्थाप्यते एवंभूतविशेषाभिधानेापक्रमे। यस्य विरोधपरिहारस्य स तथेप्तिस्तदनन्यत्वपदेनाद्वैतमिथ्यात्वात्तेरेवमुपक्रम त्वम् । श्रुतैो परिणामिमृदादिदृष्टन्तापादानान्न भेदाभेदवितेति मन्तष्यम् एकविज्ञानेन सबैविज्ञानप्रतिज्ञायां प्रधानस्यानुरोधेन गुणभूत्तदृष्टान्तस्य बिबर्नपरत्वेन नेयत्वादित्याह एवं हीति । ननु परिणामपद्ये ऽप्यभेदांशे सर्वज्ञानं स्यादत्त आहं तत्त्वज्ञानं चेति । भेदालीकताया उक्तत्वादि त्यर्थः । उपपादितमधस्तादिति । शिष्टापरिग्रहाधिकरणपूर्वपक्षे इत्यर्थ । दृष्टान्तमाचान्नार्थसिद्धिरिति भाष्ये हेतुरुते दृष्टति तं व्याचष्ट ये हीति । कदा चिट्रटं पुनर्नष्टमनित्यमित्यर्थः । दृष्टयहणं प्रतीतिसमये ऽपि सत्वव्या वृत्त्यर्थम् । व्यतिरेकव्याधिमाह यदस्तीति । विमत्तं मिथ्या सावधिक्रत्याहा तिरेके चिदात्मवदित्यनुमानस्य वियक्षे बाधकतामाह सत्स्वभावं चेदिति । सत्वाऽसत्वे विकारस्य स्वरुपमुत धमा अयार्थान्तरमलोकं वेति विक लय क्रमेण निराकुर्वन्ननुमानस्यानुकूलतर्कमाह श्रसत्स्वभावं चेत्यादिना । ३४९ । २० अर्थान्तरत्वे ऽपि विरोधित्वं शङ्कते श्रसत्वमिति । विरोधिभू तमसत्त्वं भावस्य किमकिंचित्करभुतासत्वकरं स्वरुपं बेति विकल्ल्य क्रमेण दूषयति


अत्र पञ्चमम् भेान्नापत्त्यधिकरणं पूर्णम् । तत्र मूत्रम् १ भेचापत्तेरविभागश्चे + प्रभेक्षांशे न सर्वज्ञानमिति १ पुः प्राः ।