पृष्ठम्:वेदान्तकल्पतरुः.pdf/२८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३०'
वेदान्तकल्पतरौ [त्र्प्र. २ पा.१ त्र्प्रधि.१-२
 

३:२९ । ९ ड्राह न तावत्कपिलाद्य इति । प्राचि भवे तदनुष्ठानवताम् इति पूर्वेक्तमिति । विप्रतिपत्ते। वेत्यादिभाष्येण पूर्वोक्तं स्मारयतीत्यर्थः । श्रुतिसामान्यमात्रेणेति । सग रपुचप्रत्पु: साङ्कप्रणेतुश्च कपिल इति शब्दसाम्यम्.वणेत्यर्थ । यथा नृत्यं कुर्वत्यपि नर्तको नर्तक्रदर्शितक्रमेणैव नृत्यतीति न स्वतन्त्रा एवमी श्वर: प्राचीनक्रममनुरुध्य विरचयन्वदं न स्वतन्त्र: क्रमेोपगृहीतवर्णात्मा च वेदे ऽर्थप्रमित्विकर इति न वक्रयेत्रमस्य प्रामाण्यमित्याह सत्यमिति । फलितमाह तेनेति । येनाऽना:ि कार्यकारणभावस्तेन न प्रागभत्तस्य शास्त्रस्य तदर्थभानपूर्वक्रा ऽभिनवा क्रिया किं तु नियतक्रमस्य तस्य संस्काररुपेणाऽनुवर्तमानस्य स्मारणेन व्यक्तीकार इत्यर्थ

ननु न नर्तक्यादिवदज्ञ ईश्वरस्तत्त: शास्त्रक्रियात्त: प्रागेव तदर्थ ३३० । २९ ज्ञानवत्वात्कपिलतुल्य: कि म स्यादत प्राह शास्त्रार्थज्ञानं चेति । पूर्व वर्णानुपूर्वी हिँ शास्त्रम् । तथा च यदा त्वदर्थ: स्फुरति तदैवानुपूव्यपि संस्कारारूढा स्फुरतीत्यादर्शात्मकशास्त्रस्वरूयमाचज्ञानात्तत्करणेपपत्ता न शास्त्रार्थज्ञानस्य हेतुत्वेत्यर्थः । स्वकृतप्राचीनादर्शपेक्षतत्वाच्च माणवकबेलदत समन्वन् तदर्थस्फरणात्सर्वज्ञेश्वरसिद्धि । तदर्थज्ञानवत्ता च प्रलयान्तरितश्रुते ज्ञातृत्वात्सिध्यतीशस्य । न हि माणवकें ऽस्ति तत् । सति चैवं शास्त्रये नित्वशास्त्रविषयाधिकविज्ञानवत्त्वयेब्र्या:ि । कृत्तिकेटदयरोहिण्यासतिवत् रुद्भवनियत्तभावत्वरूपा न तु शास्त्रार्थज्ञानशास्त्रकरणयेहेितुहेतुमत्वकृता । ननु गुणवद्वक्तज्ञानजन्यत्वाभावे कथं शास्त्रस्य प्रामाण्यमिति चेत् स्वत इत्याह शास्र चेति । प्रमाणानां प्रामाण्यस्य स्वतस्त्वात्कयित्लादिवचस्तया ३३१ । २ कि न स्यादत आह कपिलादिवचांसि त्विति । तेषां कपिलादिवचसा मथै। एवार्था यासां तास्तथेत्ता: । तासां स्मृतीनामध्ये एवार्थे। येषामनु भवादीनां ते त्वदर्थानुभवास्ते पूर्व यासां ता: स्मृतयस्तया । यथा ऽनपेक्ष त्वेन शीघ्रतरप्रवृत्तयुत्या तद्विरुद्धलिङ्गस्य श्रुतिकल्पनापेक्षत्वेन विलम्बित


सामान्यमाघेणेति १ पु. या