पृष्ठम्:वेदान्तकल्पतरुः.pdf/२७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
श्रीः ।
विज्ञापनम् ।

ख्यानरत्रस्य मुद्रणकार्य समारभ्य तट्टर्शनेात्कण्ठितानां तात्कानिौत्सुक्यवि नेादनाय प्रयमाथ्या समापि धैर्यन्तमादिमं भागं यावच्छक्यं त्वरया संशे॥धन युरस्सरं संमुळा तेषां पुरत्त उपहारीकृत्वानस्मि खलु १९५२ वैक्रामधत्सरे । अरय व तष्टवेत्सिाह मशिलियनु क्रमशे ऽनुवतितक्रार्था दिष्टया ऽदद्यावशिष्टं द्विॉयाध्यायमारभ्य चतुर्थाध्यायान्तं भागं विदुषां नयनपथमवतारयितुं नावितथप्रयते। ऽस्मीति काष्ठगत्तमानन्दमनुभवामि ।

अस्मिंश्च भागे पूर्वस्मिन्निव्ठ प्रदत्तायिकरणसूचीपष: प्रदर्शितशुटुिप चश्च विदुषाभथिकरणसैल्नभ्याथ वर्णक्रमेण तत्सर्वपचमादित; पृष्टग् निर्मि तत्रानभि । वै सक्रवेदान्तसूत्रपाठं च तट्टितूणां सैकर्यायाक्षरक्रमेण स्थूलै ब्रैर्विनिवेशितवामि उपन्यस्तवांश्चास्मि तेषामध्याय,पाद,सूचा,- धिकरणाङ्कान् यथाक्रमम् । गायभि च केटिशे। धन्यवादानिखिलमङ्गलनिदा नस्य परमेशितुर्यदनुग्रहादिदं महत्क्रायै निरवग्रहं फलेनयहिं सम्पादयितुं गरितवानपि ।

यित्तरामिं च तेभ्ये। महाशयेभ्य: पूर्वभागे सुगृहीतनामधेयेभ्ये। यैस्तावत् पुस्तकवितरणा:दि ना साहाय्येन संत्रधेिो।त्साहे। ऽस्मि ।

अनेन च ग्रन्येन सह मुटामागास्यैतद्दाख्यानस्य परिमलस्य द्विती याध्यायान्तं भागं विदुषां दृग्गे।चरतामुपनीय साम्प्रतमवशिष्टस्याध्यायद्व यस्य तथ्याकरणे प्रवत्तिप्रयत्रो ऽ.स्म, आशासे चागामिनि वत्सरे राष्वव दिनेषु निजमनेरथपूतै, प्रार्थये च परमेश्वरानिखिलप्रत्यूहपरीहारम् ।