पृष्ठम्:वेदान्तकल्पतरुः.pdf/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२६
वेदान्तकल्पतरौ [त्र्प्र. १ पा.४ त्र्प्रधि.७
 

घ्याञ्च स्रष्प्यप्रत्ययविचै। तत आगत इति प्रकृतस्य पञ्चम्यर्थस्य हेतेरिति विशेषणेन हेतावयि पञ्चमीज्ञापनात् । अतो न विरोध इत्यर्थः । ननु ३२३ । १९ निमित्तोपादानभेदे कथं प्रतिज्ञादृष्टान्तयेाजना तचाह एकेति । इत्यादिना यत्प्रतिज्ञातमित्यन्वयः । ननु प्रतिज्ञादृष्टान्ते । प्राधान्यपरै नेत्याह न मुख्य इतेि । नन्वनुमानबाधाङ्गौणता ऽत्त आह न चेति । अस्त्वागमे निमित्त त्वपरस्तधाह सर्वे हीति । कथमैक्रान्तिकाऽद्वैतपरत्वं प्रकृतिविकाराभि धायिवेदान्तानामत प्राह दैतेति । कार्यस्य विवर्तत्वेनाधिष्ठानव्यतिरेके णाभावे वेदान्तानां तात्पयेमित्यर्थ पादानमस्तु तर्हि तते। ऽन्यन्निर्मितमत्त आह न चेति । न केवलमनुमा नस्य प्रतिज्ञादिलिङ्गेर्वीछे ऽपि तु श्रुत्या ऽपीत्याह यत्त इतीति । य ज्ञापकाद्धेतै पञ्चमोत् ित्वचाह न कारणमात्रइति । ज्ञापनेन विध्यत्रय नाद्वरमिह प्रत्यदतविधिप्रापप्रकृतित्वेवापादानमिति भावः । अपि च गुणव चनेषु हेतुपञ्चमी दृश्यते जाङग्राट्ट इत्यादिषु । न च ब्रह्म गुणे ऽनामित त्वाट् येन यत इत्यस्य गुणवचनता स्यादिति जनिकर्तुर्जायमानस्य प्रकृतिरपादानसंज्ञा भवति तते ऽपादाने पञ्चमीति सूचेण प्रकृता स्मर्यतइ त्यर्थः । भाष्यस्थश्रुतिं व्याचष्ट दुन्दुभीति । सैायभिध्या ऽनागतवस्तु नीच्छा तपस्या व्याख्या संकल्प इति । एतया ऽभिध्यया स्वातन्त्र्यं दर्शितं तेन च निमित्तत्वं श्रुते। दर्शितमित्यर्थः । बहु स्यामित्यभिध्याया ईश्वर विषयत्वेन कार्यकारणाऽभेदसूचनाटुपादानत्वमुक्तमित्यर्थः । साक्षाचेति सूचे दाहृतश्रुतावाकाशशब्दा ब्रह्मवचन इत्याड ब्रह्मण इति । व्याचष्टे इति । उपादानान्तरेत्यादिनेति शेष । आकाशादेवेति प्रेतावधारणेतेोपादाना न्तराभावं साक्षादिति सचयदेन दर्शयति इत्येवं व्यवहितान्वयेन भाष्य येजयति प्राकाशादेवेति । भाष्ये प्रकृतिग्रहणमुपलक्षणार्थमित्यर्थ ।

निमित्तापादानत्वे हेतुपरं यत्कारणमित्यादिभाष्यं व्याचष्ट कर्मत्वेने ति । पूर्वसिद्धस्येति । भेदेनानिर्वचनादभिन्न इवेति येोजना । सामान्येन द्रव्यत्वादिना विशेषेण पृथिव्यादिना निर्वाच्यमिति निरुक्तपदव्याख्या द्वे वा व ब्रह्मणे रूपे इति । मूर्तमूतै ब्रह्माभेदेन युतं तत्कथं स्याद्यदि ब्रह्म पादानं न स्यादिति व्यतिरेकं सिद्धवत्कृत्यान्वयमाह यदीति । तद्देवंरूपं