पृष्ठम्:वेदान्तकल्पतरुः.pdf/२६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२०
वेदान्तकल्पतरौ [त्र्प्र. १ पा.४ त्र्प्रधि.६
 

स्यन्दमाना: समुद्रे ऽस्तं गच्छन्ति नामरूपे विहायेत्युदाहर्त्तव्यम् । तद्धि तथा विद्वानित्यस्य पूर्वार्द्धम् । अर्थसाम्यातु यथा सेाम्येमा नद्य: स्यन्दमानाः समुद्र प्राप्यास्तं गच्छन्तीत्युदाहरत् । अनेन जीवेनात्मनेति सामानाधिकरण्यं ३१६ । १८ कार्यकारणभावेन भेदाभेदपरमिति शड़िते परिहरति न च तेज इति । श्राश्मरथ्यमते कायेकारणभावस्य वास्तवत्वेनाऽन्यनत्वात्विकयानापोत्ति भाष्य निट्टशायेगमाशङ्कग्राह श्रात्यन्तिके इति । अभेटे आत्यन्तिके सति विद्य मानइति च्छेद: । आस्थिते कायं चिदभेदे ऽपीषदभेट आपत्तीति स कार्य कारणभावनिर्वाहक इति लक्षणया तथेत्क्त इत्यर्थः । ननच्छेदाभिधानमेत दिति शेषं भाघ्यं न संज्ञामाचं व्यासेधीत्यादिग्रन्थेन व्याख्यातार्थमित्यर्थः । भाष्ये विज्ञातारमिति कर्तृनिर्देशन् िकाशकृत्स्वमतेनैव. यरिहरणीयमित्ये वकारस्याभिप्रायमाहं काशकृत्स्नीयेनैवेति । शक्यनिराकरणत्वमेव दर्श यति ऐकान्तिके हीति । यच त्वस्य सर्वमात्मैवाभूत्तत् केन कं पश्ये दित्यात्मने । ऽन्यकर्मकरणे निषिद्धे त्यस आत्मानं जानात्विति शङ्कायां स्वप्रकाशं विज्ञातारं केन विजानीयादिति तत्कर्मत्वं प्रतिषिद्धम् । एतानि भेदपचे भेदाऽभेदपदेते च निषेढुं न शक्यानि प्रमाणादेः सत्वादित्यर्थः । अत्यन्तभिन्नस्य तत्वेनेत्ति प्रतिषेधे विज्ञात्पारमिति व्यावृत्तत्वेन जीवग्रह णाऽनिषेध इति9 केन चिट्युक्तमुत्तम् । आत्मेवाभूदिति भेदाभेदप्रतिषेधात् । यच हि द्वैतमिवति इवझारेण .द्वैतवैतथ्यापक्रमाच्च श्रुत्यनुसारिकाशकृत्स्त्र मत्पादत्यन्ताद्वैतसिद्धे जीवस्य ज्ञातृत्वमविद्यावस्यायां भूतं तदालेावनेन

इदान पैौरुषेयों काशकृत्स्नदृष्टिमनपेच्य श्रुतित एव निर्डार्यते इत्याह ३१८ । ५ न केवलमिति । यदि श्रुत्तिवित्काशकृत्स्न इति तन्मत्तमादृतं हन्त् किं न श्रुतिविद इतरे आचार्या इति शङ्कते कस्मात्पुनरिति । पुंगैरवेण श्रुत्यनुमाना द्वरं प्रत्यक्षश्रुतिदृष्टं मतं गृहीतमिति परिहारार्थः । दर्शितं पुरस्ताद् । यच हीत्यादिश्रुतिमत्वमित्यर्थः । उक्तश्रुत्युदाहरणभाष्यस्य पैनिरुक्यमाशङ्क बहु वाक्यप्रदर्शकत्वेन परिहरति श्रुतिप्रबन्धेति । स्मृतिमत्वं च स्मृत्युपन्या


भाष्यमिति नास्ति ५० ए + स्वप्रकाशमिति नास्ति २-३ पुः । $ यहणमितीति य पुः या