पृष्ठम्:वेदान्तकल्पतरुः.pdf/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१२
वेदान्तकल्पतरौ [त्र्प्र. १ पा.४ त्र्प्रधि.५
 

व्यक्तमासीत् तद्यदात्मना आसीत् तत्कारणसदर्थक्रियेन्मखम् आसीत् । कार्यरूपेण च समभवत् । तत्तत्र कारणविषये एकश्राहुस्तेषां मतं टूषयति कुत्तस्त्विति । तदेवाह कक्षयमित्ति । व्यतिरेकमुवा ऽन्वयमाह सटे बेति* । इदं जगत् तर्हि तदानीम् । अव्याकृतं कारणमासीत् । ह किल तत्कारणं शब्दार्थात्मना व्याक्रियत व्यक्तमभवत् । भाष्ये तद्विषयेण काम यितृत्ववचनेनेति सेो ऽकामयतेत्यनेनेत्यर्थ । अपरप्रेष्यत्वमिदं सर्वमस्जते ति स्वातन्त्र्यम् । तस्माद्वा एतस्मादात्मन इति तद्विषय आत्मशब्दः । संप्र दायविटां वचने अन्यथा अन्यथेत्ति वीरसा ट्रष्टव्या । लेोहं सुवर्णम् । ऋव ताराय ब्रह्मात्मैक्यबुद्धेरिति शेषः । प्रतिपाद्ये ब्रह्मणि नास्ति भेदेो न विगानमित्यर्थः । मृत्युमत्येतौत्यन्वय । असट् ब्रहोति वेद चेदसाधुः स्यात् । पश्यन्नात्माचष्ट उपलभत्तईति चतुः शृणेति मनुतइति च प्रोचादद्याख्यो भवति ॥

३०१।४
जगद्वाचित्वात् ॥१६॥

अच काचित्कहरण्यगर्भमत्तदद्योतकर्मशब्दस्य ब्रह्मानुगुण्यवर्णना त्पादसंगतिः । इहेापक्रमानुरोधाद् ब्रह्म भाति उपसंहारानुरोधेन जीवः । ब्रह्मशब्दश्च स ब्रह्म त्यदित्याचक्षतत्व इति प्राणे ऽपि प्रयुक्त इति संशयः । एक वाक्ये त्यच्छब्दादसच्छब्दो नीयतां वाक्यभेदे सु न ब्रह्मशब्दात्कर्मशब्दो नेय इति सङ्गति: । यदा खल्वचाप्येकवाक्यत्वं तदा ययेत्तरसच्छब्दानुसारेण प्रार्ची ने। ऽसच्छब्दो नीत एवमुत्तरस्मात्कर्मशब्दात्याचेो ब्रह्मशब्दस्य नयनमिति सङ्गतिः । प्रात्तद्वैनविचारेण गत्तत्वं शङ्कते नन्विति । तच झुपक्रमेयसंहारैक रूप्यादेकवाक्यत्वे सति जीवप्राणलिङ्गयेब्रह्मपरतया नयनं कृतं तदिापि सम मित्यर्थः । मध्ये ऽपि ब्रह्मपरामशेमाह श्रादित्येति । पुरुषकर्तृत्वस्य ब्रह्मणे ऽन्यचासंभवादित्यन्वयः ।


अवच्छेदके प्रकरणादावसति सर्वनाम्ना प्रमाणमाचसिट्टजगत्त: परामर्श सत्ति यज्जगत्कर्तृत्वमवगतं त्तस्य च ब्रह्मणे। + अत्र चतुर्थ कारणत्वाधिकरणं पूर्णम् । तत्र मूत्रे ३-कारणात्वेन चाकाशाद्विष अनुगुणतेति २-३ - या