पृष्ठम्:वेदान्तकल्पतरुः.pdf/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०६
वेदान्तकल्पतरौ [त्र्प्र. १ पा.४ त्र्प्रधि.३
 

संख्यान्तरानाकाङ्कानेापसज्र्जनन्यायाभ्यां दूषयितुं पुनरुत्थापयतीत्यर्थ स्रटै। सत्यामिति । तद्द्वारा प्राणादिषु लक्षणायां च सत्यामित्यर्थः । २९७ । १३ अनाकाङ्कां दर्शयति पञ्चपूलीत्यत्रेति । पृथकेन सहैकस्मिन्नर्थे या सम वैति सा तथेक्तिा बन्तद्विगुसमासेन समाहाराभिधानात् पदान्तरोपात्तसं ख्यया समाहारो ऽवच्छेदद्य उत्पत्तिशिष्टया तु समानपदस्यया समाहारिण: प्रवणात्समाहाराऽग्रतीतेर्जनानां च स्वपदगतसंख्यया ऽवच्छिन्त्रत्वात्र संख्या विजातीयविशेषणान्तरप्रयेोगे च रक्तपटन्याये न सञ्जा यमवतारयिष्यन्नाशङ्कते स्यादेतदितेि । न हि सापीति । आत्माश्रय प्रसङ्गात्र संख्या त्या ऽवच्छिदद्यते । अत : संरयान्तराकाङ्गेत्यर्थः । तच चेको देवाय इति परिहारभाप्याथैमा उक्त इति । पञ्शब्दस्य संक्षयोपसर्ज नद्रव्यवाचकत्वादुपसजनसख्याया न शब्दान्तरातस्सख्यासबन्ध इत्यसमास वत् समासे ऽपि टेप: । समासे तु पञ्शब्दोपात्तसंख्याया जनशञ्टार्यं प्रति विशेषणत्वाच्च न विशेषणान्वयः । ननूपसर्जनस्यापि विशेषणान्वयः किं न स्यादत आह विशेषणापेक्षायां त्विति । नैरपेच्यं हि सामथ्यै साकाङ्कत्वे सति स्वविशेपणेनाकृष्यमाणस्य न विशेष्यान्त्रान्वय इत्यसमास: स्यादित्यर्थः । सापेक्षस्यासमासे उदाहरणमाह न हि भवतीति । कट्टुविशेषणापेक्षतस्य राज्ञो न पुरुयेण समासेो ऽपि तु पदवृत्तिरेवंप्रकारा क्ऋद्धस्य राज्ञ इतीति । उटा तभाष्यस्यायमर्थ इत्याह इत्यर्थे इति । प्रधानं चेिधा भित्त्वा अतिरेकस माथानाटभ्युवयमाचत्वमिति चेत् का तर्हि गमनिका ऽत आह यहीतेि । प्रधानं भिन्वा संख्योपपादने ऽपि तव नेापास्तिपरं वचनमिति यथावस्तु वक्तव्यम् । तचाधारत्वेन भेत्तुकुरात्मने। भाग्यप्रतिष्ठाहेतुत्वेन पृष्ठङ्कारे ऽप्या काशपृथङ्करो निष्प्रयेाजन इत्यर्थः । कथं चेत्ति भाष्यमयुक्तम् पञ्चसंख्या २९८ । १० द्वयात् पञ्जविंशतिसिट्रेरित्याशङ्काह दिक्संख्ये इति । दिक्संख्यावाचि शब्दौ संज्ञायां गम्यमानायाम् उत्तरपदेन समस्येते यष्टा दक्षिणाग्नि: स कटयय: इति सूचाथै: । एवं च एकैव पञ्चसंख्या द्वितीयपञ्चशब्दस्य संज्ञा स