पृष्ठम्:वेदान्तकल्पतरुः.pdf/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०१
जीवपराभेदोपपादनम् ।

विशेषणपरत्वात्तदीयप्रश्नप्रशंसा । जीवे पृष्ठ तं दुर्दर्शमिति तद्युतिरिक्तपरमा त्मप्रतिवचनमाम्रप्रश्ने केोविदाराप्रतिवचनवदसङ्गतम् । अत एव जीवप्रश्न तत्कप्रिशंसा ऽयि जीवस्य परमात्माभेदप्रमित्यर्थत्वेन दृष्टार्था स्यादित्याह यदि पुनरिति । एवं प्रतिवक्तप्रवृत्या जीवपराभेदं साधयित्वा शब्द प्रवृत्या ऽपि साथयति अपि चेत्यादिना । तटुत्तरे तस्य प्रश्नस्योत्तरे तमेव विषयं यदद्यवदथ्याज्जानीयादित्यर्थः । यत्प्रश्नेति भाष्ये थच्छब्दे। विषयपरो न प्रश्नपरः । विपयगैरवाटुि प्रश्न प्रशंसेत्याह यस्मिन्निति ।

अधिकरणादावव्यक्तशब्दस्य पैसषेयी रुढिर्वेदानुपयेगिर्नीत्युक्तम् इदानीं महच्छञ्दस्येव वेदविरोधाद्वाध्या चाव्यक्तशब्दस्य प्रकरणादिना वेदे शरीरपरत्वावधारणादित्युच्यत्तइत्याह अनेनेति । माझेः सतामाचे मह च्छब्दः प्रयुक्त इति भाष्यमयुक्त तेबुद्धेर्महत्वेन स्वीकारादित्याशङ्काह पुरु- ३६० । । षार्थेति । अर्थक्रियाकारिणि सच्छब्द: प्रयुक्तः पुरुषापेक्षितप्रये॥जनक्रारि मह त्तत्वं सत्तत्प्रत्यये ऽपि स्वरुपपरो न सामान्यवाचीत्यर्थ । कार्यानुमेयं महत्र प्रत्यक्तुमिति माचशञ्ट: ।

गूठ आत्मा अय्या इवाय्या सूत्मवस्तुविषयत्वात् सूदमा । अश ब्दमिति शब्दादिगुणरहितम् । अभूतभैतिक्रमित्येतत् । अव्ययमव इत्यरहितम् । प्राक् प्रध्वंसाभाववर्जितम् । अनाद्यनन्तम् अत एव नित्यम् । महत्त: तेचज्ञात्यरम् । श्रुवमयरिणामि । निचाय्य ज्ञात्वा ! मृत्युरज्ञानं तन्मुखं संसारः । स्वर्गाय हितं स्वर्यम् । अध्येपि जानासि । लेाक कारणविराड्दृष्टयोपास्यत्वालेाक्रादिश्चित्या ऽग्नि । या: स्वरुपत्त: याव ती सङ्गात्त: यथा वा ऽग्निश्चीयते तत्सर्वं तस्मै नचिकेतसे उवाच । हन्त इदानीं गुह्ययं गेप्यं सनातनं चिरन्तनं ब्रह्म हे गैतम ते प्रवक्ष्यामीति च प्रवब्यामीति । येानिमन्ये देहिन प्राप्रवन्ति मानषादिशरीरग्रहणाय अन्ये स्यावरं स्यागुणं संयन्ति कर्मज्ञानानुसारेण । स्वग्रजाग्रतेारन्ते। मध्ये उभे येनात्मना ऽनुपश्यति लेनाक: इह देहे थचैतन्यं तदेवामुच परच । असंसारिं ब्रह्म । यच्चामुच तदेवेह देहे अनुप्रविष्टं वर्तते य इह ब्रह्मा