पृष्ठम्:वेदान्तकल्पतरुः.pdf/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अर्थान्तरत्वादिव्यपदेशाधिकरणम् । सुपुष्युत्क्रांन्त्यधिकरणम् । १8३ क्रियाविशेषणम् । एतदुत्क्रमणं करोति । अथ तदैतै रश्मिभिरुथ्वैम् आक्र मते उपरि गच्छतीत्युपक्रम्य आदित्यं गच्छतीति श्रुत्तम् ॥

१७६।१८
श्रावकाशो ऽर्यान्तरत्वादिव्यपदेशात् ॥ ४१ ॥

श्रचाकाशब्रह्मश्रुतिभ्यां संशय: । सर्वाणि भत्तान्याकाशादेव समत्य दद्यन्ते इत्यच हिँ सर्वजगटुत्पत्तेरेवकारावगतिर्निरपेक्ष कारणत्वस्य प्रत्युक्तिसा मानाधिकरण्यसामथ्र्यस्य च दर्शनाद् ब्रह्मपरत्वं नैवमिहेत्यगतार्थत्वमाह तथापीति । हेतूनां प्रसिद्धेभूत्ताकाशे न तु ब्रह्मति वक्ष्यमाणेनान्वयः । अन्नन्तराधिकरणेनागतार्थत्वसंगती वक्ति श्रकस्माचेति । पूर्वच हि प्रकर णादानर्थक्यहत्तश्रुतिनता इह तु न ब्रह्मप्रकरणं नाप्याकाशश्रुतेरानथैक्यं नामरुपाधिष्ठानब्रह्मप्रतिपत्यथैत्वादाकाशस्येति भावः । तर्हि नामरुपान्यत्वं ब्रह्मणे लिङ्गं ब्रह्मशब्टश्रुतिश्च नेत्याह नामरूपे इति । नामरूपे अन्तरा ब्रहेति श्रुतिर्नामरूपयेनैिर्बहितुराकाशस्यान्तरालत्वं नाचष्ट किं तु ब्रह्मणः । तत्त: किंमत आह तेनेति । निषेधमखेनैतटेव विशदयति न त्विति । निर्वठा य आक्राश: स नैव ब्रह्म ! अन्तराल्नभूतं वा यद् ब्रह्म तदपि नैव निर्वेद्रित्यर्थः । एवं च ब्रह्मशब्दश्यतिरपि ब्रह्मण्येव नाकाशइत्युक्तम् । अभि धानाभिधेयनामरुपनिर्वाहकत्वं नियन्तत्वं तत्र नभसि सत्यप्यवक्राशदातृत्वे घटतइत्याह न चेति । नामरुपकर्तृत्वेन वाक्यान्तरगतब्रह्मप्रत्यभिज्ञामाह श्रनेनेति । नन्वनेन जीवेनेत्यचानुप्रवेशव्याकरणये: काप्रत्ययेनैककर्तृकत्वं प्रतीयते अनुप्रवेशे च जीव: कर्तेति स एव व्याकरणे ऽपि कर्ता स्यात्तया च न व्याकर्तृत्वादिह ब्रह्मप्रत्यभिज्ञा ऽत आह ब्रह्मरूपतया चेति । जीव स्य व्याकर्तृत्वप्रतीत्तावपि न विरोधस्तस्य ब्रह्माभेदादित्यर्थ ' + ॥

१७८।९
सुषुयुत्क्रान्त्येोभेदेन ॥ ४२ ॥

अच विज्ञानमयशत्र्दाटुपसंहारस्यसर्वेशानादिशब्दाच विशयः । अङ्गुष्ठमाच इत्यच नापक्रमेापसंहारी जीवे ऽघ तु स्त इत्यगतता । पूर्वच


श्रत्र एकादशं (द्वादशं वा) ज्योतिरधिकरणं संपूर्णम् । तत्र मूत्रम् १- योतिशर्श श्रव्वगतानिरपेक्षेत्यादिः पाठः १ पु

  • अत्र द्वादशं (त्रये।ठ वा) अर्थान्तरत्वादिव्यपदेशाधिकरणं पूर्णम् । तत्र सूत्रम् ५

आकाशे ऽर्थान्तरत्वादिव्यपदेशात् ४५ ॥