पृष्ठम्:वेदान्तकल्पतरुः.pdf/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५८
वेदान्तकल्पतरौ [त्र्प्र. १ पा.३ त्र्प्रधि.४
 

देवता तूटेश्या भूपत्वाद्व्यस्य यागस्य गुण इति तद्भणत्वे देवताशब्दे। वर्तत्पइति । तदस्मन्मते ऽप्यविरुट्रम् । गुणत्वस्वीकारादित्यर्थ

विश्वान्यर्भि सैभगा इत्यस्या कटचः पदैवादीनु स्मृत्वा ससर्ज ब्रह्मा । संनिहितवाच्ये तच्छब्दे देवानां कारणेष्वनुग्राहकत्वेन संनिहितानां स्मारक । अस्रग रुधिरम् । तत्प्रधानदेहरमणान्मनुष्याणामस्रग्रशब्दः । इन्दुमण्डलस्थपितृणा मिन्दुशब्दः । पषिचं सेमं स्वान्तस्तिरस्कर्वतां ग्रहाणां तिर:पविचशब्द । चट्टचेो ऽस्तुवत्तां स्ताचाणां गीतिरुपाणां शवशब्द: । स्ताचानन्तरं प्रयेाग विशत्तां शस्त्राणां विश्वशब्दः । व्यापिषस्तुषाच्यभिशब्दयुक्ते ऽभिसै। भगेति शब्द ऽन्यासां प्रजानां स्मारक इति । स मनसेति । स प्रजा पतिर्मनसा सह वाचं मिथुनभावं समभषदभावयत् । वर्णोप्रकाशितां रुष्टि मनसा ऽलेाचित्तवानित्यर्थः । नाम रुपं चेति स्मृते निष्यन्नक्रर्मणामनु ष्ठापनमुक्तम् । सर्वेषां त्वित्यच क्रमेणामेव सृष्टिरिति विवेक: । यज्ञेनेति । पुण्येन वाचेा वेदस्य पदवीयम् । भावप्रथाने निर्देश : । पदवीयतां मार्ग येाग्यतां वेट"ग्रहणयेग्यतामित्येत् । आयनु आवन्त: । ततः कटषुि प्रविष्टां तां वाचमन्वविन्दन् अनुलब्थत्रन्त : । यदा सु इत्यच प्राण परमात्मा सर्वे प्राणाश्चतुरादयः तेभ्ये ऽनन्तरं तदनुग्राहका आदित्यादि देवा: । ततेा लेनाका विषया : । इह वाक्ये कल्पित्स्याज्ञातसत्वाभावा त्प्रतीत्यप्रतीत्तिभ्यामुत्पत्तिलयाभिधानम् । व्यावहारिकसत्त्वे श्रुतेरनास्या । ये । ब्रह्माणमिति । प्रहिणाति ददाति आत्माकारबुद्ध प्रकाशतइत्ति तथेयातः । त्वमस्यादिवाक्यजबुद्धिविषयमित्येतत् । दशत्य्या दशम गाडलात्मक: कटग्वेद: । तच भवा दाशत्तयः । ये ह वा इति । आर्षयमृषिसंबन्ध: । ब्राह्मणं विनियेागः । आर्षेयादीन्यविदितानि यस्य मन्त्रस्य स तथा ऽश्रयापयति अध्ययनं कारयति । स्थाणं स्याधरम् । गतै नरकम् । शर्वर्यन्ते प्रलयान्ते । पर्यये पर्याये । चतुराद्यभिमानिने। देवा: साम्प्रतेस्तुल्याः । तदिति । तच ब्रह्मवेदनात्सर्वभाव इति स्यिते