पृष्ठम्:वेदान्तकल्पतरुः.pdf/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११७२
वेदान्तकल्पतरौ [त्र्प्र. १ पा.३ त्र्प्रधि.८
 

२४४ । १६ रूपित्पदप्रतिभानमत्त प्राह कल्पिता एवेति । व्यञ्जक्रवर्णात्मत्वं व्यङ्गग्रभागेष्वारोप्यत्तइत्यर्थे । एतदपाकरोति तत्किामिति । औपाधिक्रत्व स्वाभाविकत्वाभ्यामेक्रत्वनानात्वे व्यवस्थापयति अथ वेति । नन्वचोपाध्य भाव उक्तस्तचाह तस्मादिति । एकप्रत्यक्षानारोहे ऽप्येकस्मृत्तिविषयत्वं वर्णानामुपाधिरित्यर्थः । उपचारे हि सति निमित्तानुसरणं न तु निर्मिता नुसारेणापचार इति न धवखदिरादिष्वतिप्रसङ्गः । एतेन समुदितानां वर्ण बालेन स्वस्यैकस्मृत्याख्ठवर्णानां मध्यमवृद्धं प्रत्येकार्थधीहेतुत्तामनुमायैकपदत्वाध्यवसायान्नेतरेत्तराश्रयमित्याह न हीति । राजेति क्रमप्रयेोगे जारेंत्ति" विपरीतक्रम: । बहुभ्यो युगपदक्रम: प्रयेग: । यावन्तो यत्सङ्काका: । यादृशाः यत्क्रमादिमन्त: । ये च यत्स्वरुपाः । भाष्य पङ्गिबुद्धौ पिपीलिकाक्रमवत् स्मृतै। वर्णक्रमसिद्धिरित्युक्तं त्वदातिप्य २४५३ । १८ समाधते नान्वित्यादिना । नित्यानां न कालतेा विभूनां बा न देशत क्रम: । पदावधारेति । राजा जारेत्यच क्रम उपाय: । गैोगेौमानित्यच न्यनातिरिक्तत्वे । स्वरो भाषिकादि: पञ्जनाः इत्यादै । वाक्यं पदान्तरसम भिव्याहारः । यया ऽश्वो गच्छतीति न लुङन्तमाख्यातम् । क्रियान्तरोपा दानात् । श्रुतिरुद्भिदे यागनामपरत्वं समानाधिकरणयुतिगम्यम् । स्मृति र्युगपत्सर्ववर्णविषया ! वृद्धव्यवहारे चेत्यादिकल्पना स्यादित्यन्तं भाष्यम्

शास्त्रयेानित्वाविरोधायाह स्वतन्त्रस्येति । नित्ये वेद इति । अवान्तरप्रलयस्यत्वं नित्यत्वमते दृष्टन व्यभिचारे भारतीविलासेोक्तो ऽन श्रत रत्र न ह्यनित्यादिति वर्णितानुकूलत्वे ऽयचित्यात्प्रलया वस्यायामविद्यमानान्न जगदुत्यक्तुमर्हति । तदानीमसत्ता नियतप्राक्स ज६ दित्यर्थः । कर्तुरस्मरणात्सिद्धमेव नित्यत्वमनेनानुमानेन दृढीकृतमित्यर्थः ।

समाननामेत्ति सूचं महाप्रलये जातेरभावाच्छब्टार्थसंबन्धानित्यत्व २४६ । १३ माशङ्क परिहारार्थम् । वेदस्य वाक्यरूपस्येत्यर्थः । ननु जीवानवस्थाने


जरेति २ पुः । एवमग्रे ऽष । + नामत्त्रमिति ३ पु• पा• नामपदत्वमिति १ पु. पा• । अविटामानं नैत्ति ३ पुः । ई व्याः मू' अ* १ पाः ३ मू’ ३० {