पृष्ठम्:वेदान्तकल्पतरुः.pdf/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११७०
वेदान्तकल्पतरौ [त्र्प्र. १ पा.३ त्र्प्रधि.८
 

प्रागित्यर्थः । यदि प्राचीनध्वनिजन्याभिव्यक्तिजसंस्कारसहितचरमप्रत्यय स्फुटस्केटदणैकेा हन्त तहयै ऽपि प्रत्येकं ध्वनिभिर्यज्यतां पूर्वार्थव्यक्ति २४० । & संस्कारसहितमन्यज्ञेतस्तत्वमर्थस्य व्यनतु तचाह न च पदप्रत्ययव दिति । अभिहितश्चेदर्थो नाव्यक्त: सन्दिग्धस्तु नाभिहृित: स्यात् प्रत्यक्षे तु प्रतिसक्रिर्षे विशदाविशदनिश्चयसम्भव इत्यर्थः । स्फाटे प्रमाणे विक ल्पयति एवं हीति । वर्णेषु वाचकत्वाऽनुपपतैा वाचकशब्दप्रसिद्धान्यथा नुपपतिः स्काटे प्रमाणमुत् प्रत्यक्तमित्यर्थः । वर्णेषु वाचकत्वानुएपत्तिमपि विकल्पयति द्विधेति । व्यस्तानामेकैकवर्णानां समस्तानां वा वाचकत्व मिति यत्प्रकारद्वयं तस्याभावाटेत्यर्थः । प्रत्यभिज्ञानस्य प्रमाणान्तरेण बाधानुपपत्तेरिति भाष्यं तच बाधकप्रमाणाभावादेव बाथानुपपत्तेरित्यर्थः । तच सामान्यतेोदृष्टस्यातिप्रमङ्गादप्रामाण्यमभिध्याय वर्णभेदग्राहकं प्रत्यवं बाधकमाशङ्काह न चेदामिति । इदं प्रत्यभिज्ञानं गकारत्वादिज्ञातिक्-ि षयं न गकारादिव्यक्तिविषयमित्येतच्च न युक्तमित्यन्वयः । तासां व्यक्तीनां ग्रतिनरं भेटेपलम्भादिति शङ्काया एव हेतुस्तस्य च समर्थनम् श्रत एवेति । अयुक्तत्वे हेतुमाह यत इति । बहुषु गकारमुच्चारयत्सु ये ऽनु भवेो जायते स किं व्यक्तिभेदावमर्शपुरःसरं जातिविषय उत्तैोपाधिकभेद वदेकव्यक्तिविषय इति नियुणं निरुप्यतां तन्निरुपणे च ध्वन्युषाथिकृत् भेटदमन्तरेण स्वाभाविकव्यक्तिभेदे न भासतइत्यर्थः । व्यक्तिभेदपत्रे च २४१ । १८ कल्पनागैरवमाह तत्रेति । येन वर्णेषु व्यक्तिभेदेा न स्फुटस्त्नेत्यर्थः । यत्प्रत्यभिज्ञानं जाते: प्राष्टयेतइत्यर्थे । व्यक्तिलभ्य भेटज्ञानमित्यर्थः । व्यत्या जातिबुद्धयपादने गेात्वाद्युच्छेदमाशङ्का न चेति । दशवारमु चुरितवानित्येकस्यैव गकारस्योच्चारणेष्वावृत्तिप्रतीते । उक्तक्यस्यान्यार्थ सिटुिमाशङ्कयाह न चैष इति । सोरस्ताडं साविष्कारम् । एवं तावन्त यवेति प्रत्यभिज्ञानादित्यारभ्य यत्प्रत्यभिज्ञानमित्यन्तं भाष्यं व्याख्यातम् । अनन्तरं कथं डोति भाष्यं तद्विशब्दसंयुक्तमपि न पूर्वहेत्वर्थम् । प्रत्यभि ज्ञाया हि भेदप्रत्ययबाधकत्वं प्रस्तुत्वं तद्धेतुत्वे च भेद एव निषेथे नैकस्या नेनकरुपत्वम् । एकत्वस्य स्फोटवादिना ऽनङ्गीकारात् ।