पृष्ठम्:वेदान्तकल्पतरुः.pdf/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६८
वेदान्तकल्पतरौ [त्र्प्र. १ पा.३ त्र्प्रधि.८
 

२३४ । २१ प्राणश -द्धस्य प्रवृत्तौ निमित्तमाह तद्वात्तित्वादिति । तस्मात्प्राणाद्वत्तिवेतैनं येषां ते तथा । प्रतै। चयस्त्रिंशत्तां पूरणाविन्द्रप्रजापती उक्तौ तैौ च स्तन यितुयज्ञत्वेन व्याख्यातै। पुनः कतम: स्तनयित्रुः कतमे यज्ञ इति पृष्टा यथाक्रममशनरिति पशव इति च प्रयुक्तं त्वटुपपादयति श्रशानारेिन्द्र इ त्यादिना । सा ह्यशनिरिन्ट्रस्य परमेशना परमैश्वर्यम् । अरुपं यज्ञ ट्रव्य त्या रुपयन्तो यज्ञस्य रुपं पशवस्ते प्रजापत्तिरित्यर्थः । षडाद्यन्तर्भावक्रमे णेति भाष्यं व्याचष्ट एतएवेति । पवते पुनाति जगत् । अथ्यर्द्धशब्द एक स्मिन्नपि यैर्गिक: । स ब्रह्म त्यद् इत्याचक्षतइति वाक्यं व्याचष्ट स एवेति । प्रारिङ्गन्यग्रेण चन्द्रादिस्पर्शः । प्राकाम्यमिच्छानभिघात्त: यथा भूमावुट्कइवे। वशित्वं तेषां नियन्तृत्वम् । यच कामावसायिता नाम सङ्कल्पादेव सकलविषयलाभ । अनेकेषां शरीराणां प्राििरति प्रथमाख्या । द्वितीयां विविनक्ति श्रनेकत्रेति ।

२३६ । १३ गोत्वादिवादिति । प्रत्यभिज्ञा हि पूर्बावमर्श: स हि न वस्वादा वदृष्टि सम्भवी अत्त एवेापाथ्यभावः । मन्त्रादिसिद्धे वस्वादाबसै वसुरसावपि पाकयेगेष्विपिाधिकत्वे ऽपि शक्यः सङ्गतिग्रह इत्युत्तरार्थः । आतेपसमा धाने निगदव्याख्याते इत्यर्थः । प्रमाणान्तरापेत्वाक्यत्वादिति । ग्रमाणान्तरापेक्षत्वमेव हेतु: शब्दं प्रति सन्देहात्प्रश्ने स्फोट इति पूर्वयक्ती ब त्वेन सिद्धान्त इति न भ्रमितव्यम् । स्फोटवादिना ऽपि नित्यशब्दाद्वे वाद्युत्पत्त्यभ्युपगमेन सूचव्याख्यानात् । तस्माद्वर्णात्स्फोटाच देवाद्युत्यत्यातेप क्रियते वर्णानामनित्यत्वात्स्फोटस्य चाप्रामाणिकत्वादिति । स्फोटपक्षस्त्वेक्रटे शिन इत्यभिप्रेत्याह श्राक्षिपतीति । नन्वनित्यत्वे ऽपि वर्णानां महाभ त्वट्टेवादिहेतुतेत्याशङ्कह श्रयमिति । यथा ऽग्नयादीनां फल्नकरणत्वा न्यष्यानुपपत्यबसेयमपूर्वमेवं बर्णानामथैर्थीहेतुत्वान्यथानुपपत्तिसिटुः संस्का रः स चार्थापत्ते: प्रागज्ञातत्वादपूर्वमुतं वणोपलम्भजेा वर्णे स्मृत्तिकर इति विकल्ल्य क्रमेण दूषयति न तावदित्यादिना । अथैर्धीप्रसवावसेय २३८ । १0 संस्कार: किमज्ञात: शब्टसहकार्युत ज्ञात्तः ! नादद्य इत्याह न हात्त ।


प्रमाणान्तरापेक्षतत्वादिर्तीति प्रतीकाकारः ५ पुः ।। 1 अर्थप्रतिपत्तेरिति २ पुः या