पृष्ठम्:वेदान्तकल्पतरुः.pdf/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५२
वेदान्तकल्पतरौ [त्र्प्र. १ पा. ३ त्र्प्रधि.२-३
 

नामादद्याशान्तसर्वहेतुतया भूयानित्युत्तरोत्तरभूयस्त्वं द्रष्टव्यम् । भवतु प्राणे प्रश्नप्रत्युक्तिपर्यवसानं तथापि न तस्य भूमत्वशङ्का एष त्विति तुशब्देन यन्थं विच्छिद्य भूमेपदेशादित्याशङ्कय विषयप्रदर्शनावसरणव संशयेएथेगि तया पूर्वपक्षसम्भावनामाह प्राणस्येति । सर्वात्मत्वलिङ्गात् प्राण राव भूमा खुशब्दस्तु सत्यप्राणवेदिन एव नामाद्यतिवादित्वाद्विशेषार्थ इति

प्राणस्य भूमत्वे लिङ्गान्तरमाह अपृष्ठ एवेति । यदि प्राणादन्ये त्वात् किं प्राणे भूमेति भाष्ये सामानाधिकरण्याऽयेगमाशङ्कयाह भाव भावित्रेरिति । भाष्यकारेण प्राणसंनिथिरात्मप्रकरणं च संशयर्बीजमुक्तम् । प्रबलटुवैलाभ्यां संशयाऽयेगादित्याशङ्कयाह संशयस्येति । इदं हिँ विशुद्धविज्ञानेन भाष्यकृताक्तमत्ता यथाश्रुतालेनचिभिर्नावज्ञेयम् । उपयति त्वनन्तरमेव वव्याम इति भावः । पर्बयक्तमाह एतस्मिन्निति । ये वै भूमेत्युक्ता भूमा न प्राणादन्यस्य अस्ति भगध आशाया भूय इति प्रश्ना तिरिक्तप्रश्नाविषयत्वे सत्येत्ङ्गन्यस्थभूमश्रूयत्वाद् आशापेक्षप्राणभूमवदित्य नुमानं सूचितम् । आतैिमावस्याद्वेश्यत्वाऽपर्यवसानाद्धविषा विशेषणं सहामहे पर्यवसितस्य ह्यद्वेश्यस्य विशेषणं वाक्यभेदावहं ग्रहस्येवैक्रत्वमिति शबरस्वा मिन आहुः । संशयर्बीजेपपतिमन्नन्तरमेव वक्याम इत्यवादिष्म तामिदा १९९ । १९ नीमाह न चात्मन इत्यादिना ।

निर्णतार्थप्रतीक्रविषयेत्तरवशात् प्रश्ने ऽपि प्रतीकपर आत्मश ब्दश्च नामादिष्वारोप्यमाणब्रह्मविषय; । प्रश्नस्यारोप्याविषयत्वे दूषणमा तदिति । प्रश्नेा यदद्यात्मविषयः स्यात्तदेोत्तरस्य प्रतीकविषयस्यात्तद्वि षयत्वमपृष्टविषयत्वं स्यात्तदा च प्रश्नेत्रयेावयधिकरण्यमित्यर्थः । प्रश्न स्येति यदि पाठे लभ्यते तदा सुगममिति । तदेतदिति । प्रकरणानु कारेण प्रकरणत्वमस्य न निश्चितं संनिधिमाचमात्मशब्दस्येति सूचितम् ।


वेधम्र्यमिति = पु: पा