पृष्ठम्:वेदान्तकल्पतरुः.pdf/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४०
वेदान्तकल्पतरौ [त्र्प्र. १ पा. २ त्र्प्रधि.४-५
 

एातं संयट्टाम इत्याचक्षते एतं हि सर्वाणि वामान्यभिसंयन्तीति श्रुतिमीश्व १७४ । १८ रस्य फलनभाक्तन्वभ्रमत्र्यावन्नेन व्याचष्ट वननीयानीति । जीवान्प्रति सङ्गच्छमानानि यानि वामानि तानि येन हेतुना सङ्गच्छन्ते स सं2ट्टामः । एतं र्हीयस्यैतं निमित्तीकृत्येत्यर्थः । एष उ शव वामनीरित्यस्यार्थमाह स एवेति । संयट्टामत्वं फलेनात्पादकत्वमाचं वामनीत्वं तुल्यप्रापक्रत्व मिति भेदः । एकस्याननियम: स्थानान्तराऽव्यापकत्वम् । कमल्नस्य गेच कामलस्तस्यापत्यं कामलायन: । टूनमानसं परिताप्रमानसम् । पृथिव्य ग्रिरिति । उपक्राशलं गार्हपत्ये ऽनुशशास पृयिव्यनिरन्नमादित्य इति इमाभिश्चत्तम्रस्तनवे य एष आदित्ये पुरुषेो दृश्यते सा ऽहमस्मीति । तथा ऽन्वाहार्यपचनेा ऽनुशशास आये दिशेशा नक्तचाणि चन्द्रमा इति मम तनवे। य एष चन्द्रमसि पुरुषे दृश्यते सेो ऽहमस्मि तथा ऽहवनीये ऽनुशास प्राण: आकाशे दद्यावेिद्युदिति मम तनवे य एष विद्युति पुरुषे दृश्यते से हमस्मीति । न चैतत्प्रतीकत्वमिष्टमिति । एषा सेोम्य आत्म विदोत्यनिभि: कं खं ब्रहयेत विदद्याया विद्यात्वेन परामर्शादित्यर्थः । भा यगतसमयशब्दार्थमाह लेनाकिस्यति । विशेषणविशेष्यभावे ऽथैये: शब्दयेास्तु सामानाधिकरण्यम् । तथा च भाध्यायेगमाशङ्कह तदा रिति । सुखस्य वाचक: शब्दः सुखशब्दः । किं चिदधिकमिति । प्रतिस्थानसंयट्टामादिगुणं च पूरयित्वेत्यर्थः । ईोणे लज्जावान् । अपज्ञा १७९ । ऽ याऽपहुत्य । श्रावत्तमिति| ! जन्माद्यावृत्तिं पुंसां करोति इत्यावतै। मनुष्य लेनाक उच्यतइत्यष्टं: । श्रथात्तरणांते । श्रात्मानं जगतः सूर्ये त्तपञ्श्रा टिना सह अन्विष्याहमस्मीति विदित्वा त्तमभिजायन्ते प्राप्त न्ति । शत्तत्स यैष्यं ब्रह्म प्राणानां व्यष्टिभूत्वानां हिरण्यगर्भभूतं सट् आयतनम् । अग्निर चैिर्टवत्ता ज्योति: सूर्य: । अहरादये ऽपि देवता:ा ।


१४0 गेात्राणत्यमिति २ पुः या• ।

  1. प्राणा इति २ पुः पाः । $ सैम्येति ३ पुः पा

| शत्तत्प्रतीकस्याने तत्कर्तति प्रतीकग्रहणं पुः २ । श्रत्र चतुर्थम् अन्तराधिकरणं पृर्णम् । तत्र सूत्राणि ५.-अन्तर उपपत्तेः १३ स्थान दिव्यपदेशाच्च १४ सुखविशिष्टाभिधानादेव च ५ श्रुतेपनियत्कगत्यभिधानाच्च १७०