पृष्ठम्:वेदान्तकल्पतरुः.pdf/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३३
सर्वज्ञप्रसिद्ध्मधिकरणाम् ।

हेमकरणं तृतीयाश्रुत्या गम्यते विंध्यैस्य च न हेत्वयेदता । तस्मात् शूर्पस्तुति: । यत्त हेतै। हिशब्दप्ररिति । तन्न । न हि सादबाटव्र्यादिना शक्य मनं कर्तुम् । अथ शक्यं प्रणाडा कथं तर्हि श्रुतिवृत्तित्ता हेतुवचनस्य । ननु शूर्पस्तुतावपि लक्षणा स्यान्न हि तेनापि सादवाटत्रं क्रियते । अट्टा । स्तु,तहनुवादत्वाद्ययाप्रापि लवणां सहेत्त न विधिरपूर्वार्थत्वादिति ।

समास इति । प्राणा: शरीरमस्येति बहुव्रीहिर्विग्रहवशादन्तर्गर्भि- १६३ । ९ तसर्वनामाथैवान्सर्वनाम च संनिहित्वावलम्बीति समासः संनिकृष्टमपेक्षते तेन सर्वनामश्रुत्त्रैिहापास्यत्वे मानमुक्ता । ननु न जेचेतिर्बाक्यवदिह वा १३३ मृश्यत् शमविधिस्तुत्पिरादपि इति । ब्रहोपादाने वाक्यशेषस्थलिङ्गसामञ्जस्यमाह तथा चेति । तदभिधानं समासाभिधानम् । तटुित्तार्थ इत्येतद्दद्याचष्ट तत्र मनेामयपदमिति । एष मनामयशब्देा जौवे शव निविष्टावयघायें। न तु ब्रह्मणि तस्य मनआदिविरहप्रतिपादनादित्येतच न युक्तम् । कुत्ता न युक्तमत आह तस्यापीति । विकाराणां चेति । विकारविशेषाणां जीवानामित्यर्थः । विकारत्वं जीवानामवच्छेदापेदवं यदि जी द्वारा ब्रह्मणे। मनेमयत्वं तर्हि जीवे एव मनेमयपदं मुख्यमिति त्व्व समासाकाङ्काया परिपूरकमिति शङ्कते स्यादेतदिति । बलाऽबलविवेक्राय पद्मविभागं करोति १६४ । १ तदेतदिति । अधिष्ठानल्लिङ्गः सर्वकर्मत्वादिभिस्तदभिन्नर्जीवानां तद्वत्वपचे निङ्गवदिति । एते लाभमाह तथा चव ब्रह्मालिङ्गानामिति । ज्ञायमानेन ऽपि सत्वात् । विषयस्य तु रूपेणासाधारणेन ज्ञायमानेन समारोप्यं न स्प