पृष्ठम्:वेदान्तकल्पतरुः.pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२७
इन्द्रप्राणाधिकरणम् । प्रातर्दनाधिकरणं वा ।

भूता दशसंख्यान्तर्भूता । अतस्त्वामतीव अत्ता ऽन्नादत्वेनापि गुणेन वायवादय उपास्या इत्यर्थ: ॐ ॥ ॥ २८ ॥ १५७ । १

प्राणास्तथानुगमात् ॥२८॥

अनेकेति । अनेकेषां लिङ्गान्यनेकानि च तानि लिङ्गानि वा प्रति पदार्थमनेक्रार्नीत्यर्थः । तेषामेकत्वेन प्रतिभासमानवाक्ये समावेशे किं बल वत् । किम्ममूनि सर्वाणि समबलानि उत्तैकमेव बलवद्यदा चैकमेव बत्नव त्तदा कस्य निङ्गिनेा लिङ्गं बलवत् किं ब्रह्मण उत्त प्राणादेरित्येतदच चि न्त्यते । एतच्च प्रागत्त एव प्राण इत्यच न चिन्तितम् । तच हि ब्रह्मनि ङ्गात् प्राणश्रुतिर्नता न तु ब्रह्माब्रह्मलिङ्गानां बलाबलमित्यर्थः । ज्येति र्वाक्ये ऽपि यच्छब्देन समाकृष्ट ब्रह्मणि तलिङ्गन्तेजलिङ्गाटूलवदित्युक्तम् । न तथेह किं चिन्निर्णयकारणमिति तेनाप्यगता चिन्ता ऽत एव सङ्गति: । अय वा दिवि दिव इत्यच प्रथानप्रकृत्यर्थमनुरुध्य प्रत्ययार्थी नोत: एवमिहापि स्वतन्त्रप्राणादिपदार्थभेदप्रतीतैो तत्सापेक्षत्वेन गुणभूतवाक्यार्थप्रतीतेर्युक्तम न्यथानयनमिति भिन्नेापासनविध्युपगमेन पूर्वपचेतात्थानस्य वच्यमाणत्वात्स ङ्गति: । बहूनीतिां । बहुग्रहणमनेकानि च लिङ्गानीति संग्रहे समासप्र दर्शनार्थम् । एवं च प्राणादिषु प्रत्येकमपि बहुलिङ्गदर्शनाद् भूयसां न्याये नाप्यनिर्णयादाकाशस्तलिङ्गादित्यनेनाप्यगतार्थत्वमुक्तम् । अनन्यथासिद्ध ब्रह्मलिङ्गानुसारेणेतरेषामन्यथासिद्विवदन्तस्तद्धर्मोपदेशादित्यनेन पुनरुक्ति शङ्कते स्यादेतदित्यादिना । देवतालिङ्गस्यान्यथासिद्धिमाह तथापीतेि । शास्त्रदृष्टया तूपदेशवा इति सूचाथै मनसि निधायाह इन्द्रदेवताया , । १८ इति । ध्यानजसाक्षात्काराभ्युपगमेा वाचस्पतेरेतत्सूचाथैवेधादिति कैश्चि दयुक्तमुक्तम् । यत्तः ।

अपि संराधने सचाच्छास्त्रार्थध्यानजा प्रमा ।
शास्त्रदृष्टिर्मता तां तु वेति वाचस्पति: परम् ॥


अत्र दशमं ज्येतिश्चरणाधिकरणं संपूर्णम् । तत्र सूत्राणि ४-ज्योतिश्चरणाभिधा नात २४ छन्टेऽभिधानात्रेति चेच तथा चेतापेणनिगदात्तथा हि दर्शनम् २५ भूतादिपाढव्यपदेशेोपपत्तेश्चैवम् २६ उपदेशभेदात्रेति चेत्राभयस्मिचविरोधात् २० ।

  • प्रयं प्रतीका नास्ति ३ प. ।

| व्या• सू- प्र• ९ पा• १ सू• २० । ।