पृष्ठम्:वेदान्तकल्पतरुः.pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११९
प्राणाधिकरणम् ।

इति । इदं च प्रश्नस्य सर्वेकारणविषयत्वे लिङ्गम् । इतरथा हुयुत्तरे पृथि व्याकाशात् समुत्यदद्यतइति स्यात्तन्ममाचकारणस्य पृष्टत्वादिति । ननु साम्ये विरोधिनां भूयसां न्याय इह तु प्रधानमाकाशशब्दार्था नाप्रधानैर्भूयेभिरपि बाध्येत । यदाह कश्चित् ।

त्यजेदेकं कुलस्यार्थे इति राद्धान्तयन्ति ये ।
शेषिबाथे न तैष्टमात्मार्थे पृथिवीमिति ॥ इति ।

तचाह न चाकाशस्य प्राधान्यमिति । नन शेष्यथैत्वाटाका- १४६ । ५ शपदं प्रधानार्थमत्त प्राह तथा चेति । उपक्रान्तं प्रधानं ब्रह्म विशिंषत्रा काशशब्द: प्रधानार्थ न तु गगनमभिदधदित्यर्थः । अपि चेति भाष्योक्ता न्तवन्वप्रतिपादिकां श्रुतिमाह श्रन्तवादितेि । आस्तां प्रश्नोपक्रमानुरोध प्रतिवचने ऽपि वाक्यशेषगताऽनन्यथासिंटुब्रह्मलिङ्गादाकाशपदं गैोणमिति भाष्यार्थमाह तत्रैव चेति ।

उीथे कुशलास्त्रय: शालावत्यदाल्भ्यजैवलय: कथामारेभिरे । शालावत्येा दाल्भ्यं पप्रच्छ का साम्नो गति: कारणमिति इतर आह स्वर इति । स्वरस्य प्राण: प्राणस्यान्नम् अन्नस्याप: अपां स्वग: वृष्टस्तत्त प्राग तेरिति दाल्भ्ये प्रत्युक्तवति स्वर्गस्यापि मनुष्यकृतयज्ञाद्यधीनस्थितिकत्वा दप्रतिष्ठितं वे किल ते दाल्भ्य सामेत्युका अयं लोकः स्वर्गस्य गतिरिति शालावत्य: प्रतिजौ । तं राजा जैवलिराहान्तवद्वै किल ते शालावत्य साम कारणमिति तस्य लाकस्य का गतिरिति पृष्टो राजा आकाश इति हेावाच ज्यायान्महत्तर: परमयनमाश्रय: परायणं परेवरेभ्य: स्वरादिभ्ये ऽतिशयेन वरः परोवरीयान् । स चाकाश उङ्गथे संपाद्योपास्यत्वादुद्रीथ: ॥

१४६।१८
त्र्प्रत एव प्राणाः ॥२३॥

अतिदेशत्वात्सैव सङ्गति । अय वा ऽनन्तवस्तुथरत्वादुपक्रमेोपसंहा रयेारस्त्वाकाशवाक्यं ब्रह्मपरमच तु ब्रह्मासाधारणधर्मपरोपक्रमेोपसंहारा दशेनान्न ब्रह्मपरतेत्ति सङ्गतिः । अथ वा ऽऽकाशवाक्यानन्तर्यात्प्राणवाक्य स्येति सङ्गतय: । विषयप्रदर्शकभाष्यउङ्गीथइत्यत्तं तटुङ्गीथप्रकरणे प्रासङ्गिकं


परंखरेभ्य इति २ पुः । परंपरं वरेभ्य इति ३ पुः । + अत्र अष्टमम प्राकाशाधियकरणं संपूर्णम् । तत्र मूत्रम् १ -आकाशस्तल्लिङ्गात् २२ ।।