पृष्ठम्:वेदान्तकल्पतरुः.pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११३
वेदसूचयेर्विरोध सूचाणामन्ययानयनेक्तिः ।

ङ्कुर्वन्तु विवेचयन्तु । विभागमाचेणैव सिद्धान्तप्राबल्यमुन्मीलयत्वित्यर्थ । उक्तविवेकं स्फारयत् िप्रायेति । मयङ्किकारे ऽमुख्यो ब्रह्मशब्दः परब्र ह्मणि मुख्य: । अभ्यस्यमानानन्दशब्दश्च प्रकृत्यर्थएवं मुख्येा न मयडर्थे । पूर्वेपते तत्रितयलङ्कनम् आनन्दमयपदस्यान्नमयादिविकाराप्रायपाठयरिं अनुगुणं तु मुख्यचित्तयमित्यर्थः । ननु यथा पूर्वपते मयट्छुतिबाथ एवं सिद्धान्ते पुच्छश्रुतिबाधस्तचाह पुच्छपदं हीति । लाङ्गले मुख्यं पुच्छपदं न करचरणाद्यवयवमाचे आनन्दमयस्य चात्मने न मुख्यलाङ्गलसंभव इत् । अपि च पुच्छशब्देनाधारलक्षणा प्रतिष्ठत्युपपदसामथ्याच्छूत्यनुमत्ता ब्रह्मणास्त्विति । अर्थात्प्रतिष्ठात्वसामथ्र्यादित्यर्थः । यदुक्तमुपाविशालिग्र यादियेग: प्राचुर्यप्रयुक्तटुःखलेशान्वयश्चेत्ति तचाह बाङ्मनसेतेि ।

गुणे त्विति । यथा ह्यग्नीषेोर्मीये पशात्रेकपाशके ऽदिति: पाशान् १३९ । १४ प्रमुमेकेंतानित्यदिति: पाशं प्रमुमेकेोतमिति च मन्त्रा श्रुतै। तच बहुवचन वान्मन्त्र: किं प्रकरणादुत्क्रष्टव्ये न वेत्ति विशये बहुवचनस्यासमवेत्तार्थ त्वादुत्कर्षे प्रोग्रे विशेष्यप्रधानभूत्तपाशवाचिप्रातिपदिकस्याग्नीषेमीये समवे त्तार्थत्वात् तदनुरोधेन बहुवचनं पाशगुणत्वेन तद्विशेषणभूत्तबहुत्ववाच कमन्याय्यया लक्षणया पाशावयवैलक्षयतीति नवमे निरितम्-विप्रति पतै विकल्पः स्यात्समत्वाद् गुणे त्वन्याय्यकल्पनैकदेशत्वादिति । उत्कर्षे त्याशप्रातिपदिकस्येाभयच समत्वात् । गुणे प्रत्ययार्थे त्वन्याय्यकल्पना न तद्वलान्मन्त्रात्कर्ष: प्रत्ययस्य पदैकदेशत्वात्प्रातिपदिकपारतन्त्र्येणात्कर्षक त्वायेगादित्ति सूचार्थः ।

एवमिहापि प्रधानश्रुतिविरोधे गुणभूतसूचाण्यध्याहारादिभिनेया नीति


यिठन्धिति २ पुः पा • संशये इति २ पु• पा $ पाशाब्टेो नास्त् ि३ युः ।