पृष्ठम्:वेदान्तकल्पतरुः.pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०५
पञ्चीकरणविवृत्करणप्रक्रिये ।

संप्रदायाथ्वना पर्द्धीकरणं यदद्यपि स्थितम् ।
तथापि युक्तियुक्तत्वाद्वाचस्पतिमतं शुभम् ॥
पृथिव्यबनलात्मत्वं गगने पवने च चेत् । ।
रूपवत्वमहत्त्वाभ्यां चातुषत्वं प्रसज्यते ॥
अर्टभूयस्त्वत: तित्याद्यविभावनकल्पनेः ।
व्यवहारपथा प्रामा मुधा पञ्जीकृतिर्भवेत् ।
अनपेक्षय फलं वेदसिट्रेत्येघेघ्यते यदि ।
चिवृत्कृति: श्रुत्ता पञ्चीकृत्तिर्न क चन युता ।

तस्मात्सुष्ठच्यते तेजेाऽबन्नानामेव त्रिवृत्करणस्य विवक्षित

पञ्जीकरणमेवम् । पञ्चभूतानि प्रथमं प्रत्येकं द्विधा विभज्यन्ते । तत् एकैकमर्ड चतुर्टा क्रियते । ते च चत्वारो भागा इतरभूतेषु चतुर्यु निक्षिप्यन्ते । तचाकाशस्य स्वार्टन भूत्तान्तरागत्पादचतुष्केण च पञ्जीकर णम् । एवं भूत्तान्तरेषु येोजना ।

चिवृत्करणे तु चीणि भूतानि द्विधा विदायै प्रतिभूत्तमेकैकमटै द्विधा प्रस्फोटयेतरभूत्तद्वये येोजनमिति ।

अभ्युचयाय श्रुत्यन्तरोदाहरणमित्याह एकामिति । ब्रह्म चतु- १२८ । ५ ष्पादिति । क चिच्च षोडशशंक्रफल पुरुषं प्रस्तुत्येत्यस्य भाष्यस्य व्याख्यानम् । पशे: पादेषु हि पुरत: खुरै पृष्ठतश्च द्वौ पाष्णैिस्थानीयाववयवा दृश्येते । तद्वत्परमात्मन्यपि चतुष्यात्वेन घेोडशकलत्वेन च पशुरुपकल्पनयेापासनम् ।

इदमुदाहरणमच न संगच्छते । प्रश्नोपनिषदि हीहैवान्त: शरीरे सेम्य स पुरुषेो यस्मिन्नेता: षोडश कला: प्रभवन्तीति प्रस्तुत्य स ईदाञ्चक्रे


युक्तिटू द्रष्टत्वाटिति २ पुः पा + पवने ऽपि चेटिति = प. एा• । अभिभायत्वक्रल्यने इति ५ पु. या $ इतरेषु भूतेष्विति २ पु• पाः । | इवान्तःशरीरे सेाम्य स पुरूप: तस्मित्रेताः येोडशा कलाः प्रभवन्तीति प्रस्तुत्य स ईक्षा ऽचन्ने कस्मिन्वहमुत्क्रान्ते उत्क्रान्ता भधियामि क्रस्मिन् वा प्रतिष्ठिते प्रतिष्ठास्यामीति प्रश्नेा पनिपटि प्रस्तुत्येति भाष्यार्थः । ताश्च क्रला:म प्राणमसृजत प्राणाचक्रच्द्रां त्रं वायुज्यैतिरायः पृथि ीमिन्द्रियं मनेाऽचमचाद्वीर्य तपेा मन्त्राः कर्म लेका लेोकेषु नाम चेति याक्रयशेयगत्ला विवक्षितताः निबन्धकर्ता तु कलाशब्टस्यावयययधनत्वात् कथयमब्रह्मावयव्याः प्राणादये ब्रह्मणः कला इत्याशङ्क श्रुत्यन्तरे प्राच्याटिटिगुणन्नतिसस्य जगतः कल्नात्वसंपादनात्कलात्यमित्याह-ब्रहनचतुष्पाद त्यादिना- द्रति एतदग्रे प्रसिद्धेतीति (१०६ पृ.२० पं) प्रतीकपर्यन्त्यन्यस्थाने पाठः २ पुस्तके ।