पृष्ठम्:वेदान्तकल्पतरुः.pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०३
ईक्षत्यधिकरणाम् ।

मुख्यवृत्त्या वदेत्तदेव जगट्टीजं स चाम्नायश्चेत्तने मुख्यो न प्रधान इति । भवतु ब्रह्मणि प्रकृतिमंख्या प्रत्यय कथं मुख्य इति श नन्विति । अत एव नित्यज्ञानत्वादेव । यदवाद्ययरिणामित्वान्न ज्ञानं १२४ । ब्रह्मण इति त्वाह यद्यपि चेतेि । उपाध्यपेचनं ज्ञातृत्वं गेोणमित्याशङ्कय पारमार्थिकेतितृत्वासंभवादिदमेव मुख्यमित्याह परैरपीति । चैतन्यसा मानाधिकरण्येनेति । यचात्मनि स्वरुपभूत्तं चेतन्यं तचेव ज्ञातृत्वोप लब्धेस्तस्य च परिणामानभ्युपगमात्परैरित्यर्थः । ननु किं चित्तिशक्तर्जातृत्वेन प्रधानविकारा एव ज्ञास्यन्ति नेत्याह न हीति । भवतु कापिंलमते ऽत्नीक ज्ञातृत्वं भाट्रे तु तात्विक तदनभ्युपगच्छतस्तव गेोणं स्यादत्त आह नित्यस्येति । अस्तु तर्हि न्यायमते वास्तवमत्त आह कूटस्थेति । औपाधिकर्मीक्षणकर्तृत्वमित्यच श्रुर्ती दर्शयति तथा चेति । जात्ज्ञानेनाप लतितं तद्विषयनानारूपव्याचिकौयेावद्भवति । अयं धर्मद्वययेग उपचय: । तते ऽत्रमभिजायत्तइत्येतइह्याचष्ट व्याचिकीर्षायां चेति । उत्पन्न व्याचिकीर्षया नामरूपप्रपञ्चस्य व्यक्तिरभिजायत्तइत्युका ऽत्रशब्देन नाम रूपमुच्यते त्च निमित्तं प्रसिद्धान्नगुणयेगमा साधारणमिति । अन्ना- १२ । ३ दिति क्रमार्था पञ्चमी व्याचिकीर्षितत्वानन्तरमित्यर्थः । हिरण्यगर्भस्सृष्टि सूत्मभूत्तस्टष्टयनन्तरमिति द्रष्टव्यम् । मर्णीनामिव सूचं जगतः विधारकः सूवात्मा । समुदाये सिस्मृतिते प्रथममेकदेशेात्यतौ निदर्शनमाह यथेति । मन इत्यादावपि पूर्वपूर्वसर्गे ऽनन्तरमिति द्रष्टव्यमित्याह तस्माचेति । मनश्राख्यामिति । व्यष्टि मन इत्यर्थः । सङ्कल्पादिवृतिव्यक्तीकरणात्मकं तत्कारणमिति यावत् । सत्यमित्यस्यार्थमाह श्राकाशादीनीति । स्यला नीत्यर्थः । तेषु हि पृथिव्यादिभूत्वयम् अपरोदतत्वात्सद्वाय्वाकाशैा परेराक्त त्वात्सत्यमात् सत्त्वशब्दप्रयागः । कमस्टष्ट सद्दद्ववत्कृत्य श्रुत्या कमसु चेत्युक्त तामाह तेष्विति । समी निमित्तार्था । ज्ञानमयम् इत्यौपाधिक मीक्षणमुक्तम् । अत्रात्प्राण इत्यच पञ्चम्या: क्रमार्थत्वस्वीकारादिहापि तत्प्रस ङ्गमाशङ्कयाह पूर्वेस्मादिति । नियतपूर्वकालवर्तित्वं कारणत्वं तच्छब्दार्थ , । १५


भाट्टमते इति ५ पुः पाः । $ याचिकीर्थयामिति ३ पुः ।