पृष्ठम्:वेदान्तकल्पतरुः.pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०१
ईदत्यधिकरणम् ।

परमा परमानन्दबेथसलक्षणाञ्चित्तम् ।
यमाश्लिष्यति सर्वज्ञतं तं वन्दे पुरुषेोत्तमम् ॥

ईक्षतेनार्शब्दम् ॥५॥

कार्यान्वयमिति श्लोकपूरणार्थ एवङ्कारः । स्वयं पुरुषाय १२० । ३ इति संबन्थ: । यदि सर्वज्ञे वेदान्तप्रामाण्यं सिद्धं किमधिकरणान्तरेणात् आह तचेति । सर्वत्रे जगत्कारणे समन्वयप्रदर्शनेन चेत्तनं तदित्यए क्षिप्रम् । तदाक्षिप्य समथ्यैतइति सङ्गतिः । प्रयेजनं तु तत्वमसीति तच्छब्दवाच्यप्रधानैक्यसम्पति: पूर्वपदे सिट्टान्ते तु चेतनस्य ब्रहक्य मिति । जीवाणुव्यतिरिक्तेति कारणस्य जीवव्यतिरेकेण जीवा एव स्वकर्मद्वारा कर्त्तार इति मत्तं निरस्तम् । अणुव्यतिरेकेणागुसङ्कातवादः । चेतनग्रहणेन प्रधानवादः ? परमाणव इति सिट्टान्ताद्वेद इति । आदिग्रहणेनेति । सांख्यादय इति भाष्ये इति । अनुमानवाक्येति । सिद्धान्त अनुमानानि वाक्यानि च बीजमन्यच तु तदाभासा इति । ज्ञानेति । * । १९ सर्वजननशतिसर्वविषयज्ञाने ब्रह्मणे न स्त: कतस्तस्य ज्ञानक्रियाशतयभा किंचिन्माश्वजननशक्तिः किंचिन्माचज्ञानशक्तिर्वा न संभघत्ति कत्तस्तस्य सर्वविषयजननशक्तिः सर्वविषयज्ञानं च भवेत्ताम् । शक्तिद्वयाभावे हेतुमाह अपरिणामेिन इति । कार्येन्नेये हि शक्ती कार्यं च ज्ञानक्रेिये नास्य स्तो ऽपरिणामित्वादित्यर्थः । प्रधाने तु परिणामित्वादस्ति संभव इत्यर्थः । न न्वपरिणामिन्यपि ज्ञानगुण: प्रयत्रगुणश्च किं न स्यातामत आह एकत्वा चेति । एकरूपत्वान्निर्गुणत्वादित्यर्थ । अथ वा ऽपरिणामित्वं साधयति निरवयवत्वादिति यावत् । ननु चेतनत्वादपरिणाम्यपि सर्वज्ञमत आह स्वरूपेति । श्रवृत्तिक सर्वविषयपरिणामरहितम् । नन्वावृत्तज्ञाना जीवा ब्रह्म तु अनावृत्तं किं न सर्वज्ञमत्त आह न च स्वरूपेति । ज्ञानकर्तृत्वं हिं ज्ञातृत्वमित्यर्थः । अङ्गीकृत्यापि स्वरूपस्य कार्यतामाह कायेत्वे चेति । स्यादेतत् । कथयमचेत्तनं चेत्तनानधिष्ठितं प्रवर्तेतात आह भेागेति । पुरुषा- १२१ । ऽ थेन प्रयुक्त आदितश्चासावनादि: प्रधानपुरुयसंयेोग: प्रधानस्य पुरुषं प्रति पा


श्रयं श्लेोकः केषुचित्युस्तकेषु नास्ति