पृष्ठम्:वेदान्तकल्पतरुः.pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९१
अक्रियार्थानामपि वेदानां विध्येकघाक्यतया प्रामाण्यम् ।

मिति बुट्टा " निवते न तु प्रवृतिप्रागभावमाचमित्यर्थे । यथेाक्ताभावबुद्धेः रौदासीन्यस्थापकत्वे ऽपि वणिकत्वात्तङ्कसे हननेोद्यम: स्याच्छश्वत्तत्सं तते च विषयान्तरज्ञानाऽनुदयप्रसङ्ग इति शङ्कते स्यादेतदिति । यथा ऽग्निः पुनज्र्वालेापजनननिदानमिन्धनं दहनुपशान्ता ऽपि भवति भाविनीनां ज्वालानामुदयविरोधी एवमभावबुद्धिः वणिक्रतया स्वयमेव शाम्यत्यपि हन नादद्यहितेपिायत्ताऽनवबेथं दग्ध्वा तन्निदाना उपरितनी: प्रवृत्ती रुणर्डीति । भाष्यार्थमाह तावदेवेति । न ह्यभावबुद्धिरौदासीन्यस्यानादिनः स्यापः ११३ । १४ नकारणं येन तदभावे कारणाभावादिदं न भवेदपि त्वपवादनिरासिंकेत्याह एतदुक्तमिति । अनादित्वादेोत्सर्गिकमैादासीन्यं तचापवादनिवर्तकासन्नि थावप्यात्सर्गिकस्येनि दृष्टान्तमाह यथेतेि । कमठः कूर्मः । यदैोदासीन्यं तत्प्रागभावरूपत्वादुक्तमपि न निवृतिहेतुस्ततः कर्तव्यत्वेन प्रसक्तक्रियाप्रत्-ि येगिकनिवृत्तिरूपेण विशिष्टं निवृत्युपयेगि यद्धन्यात्तत्रेति प्रसक्तक्रियानि वृत्तिरुरूपता चेदिासीन्यस्य न सबैदा क्रियाप्रसङ्गाभावात् । अतः काकवदुप लक्षणम् । तादृश्या निवृत्येायलच्यैदासीन्यं विशिनष्टि भाष्यकार इत्याह ॐादासीन्यमिति । ननु केयं प्रसक्तक्रियानिवृति: । न तावट्टननादिप्रा गभावो ऽनादित्वादेव तद्वेधनस्यानुपयेागात् । नापि तड्रस: । प्रसक्तक्रि याया अनुदयेन ध्वंसायेगात् । उच्यते ।

हननेादातखङ्गादे: परावर्तनमुच्यते ।
निवृत्तिरिति तस्मिन् हि हननं न भविष्यति ।

एषा च निवृत्ति: नजर्थबेधफलं नजर्थस्तु हननगतेष्टसाथनत्वाभाव एवेति । भाष्ये जेमिनीयमानर्थक्याभिधानं क्रियासंनिधिस्याथैवादादिविषयमि त्युक्तम् । तदानायस्य क्रियार्थत्वादिति हेतेस्तद्वलेनाक्रियार्थानामप्रामा रण्यपूर्वपक्षतस्य विध्येकवाक्यत्वेन प्रामाण्यमिति सिद्धान्तस्य च तद्विषयत्वो एलक्षणार्थमित्याह पुरुषार्थानुपयेोगीति । स्वयं! पुमर्थब्रह्मावगमपरत्व- ११४ । ४ मुपनिषदामसिद्धमित्याशङ्क भाष्यव्याख्यया परिहरति यद्पीत्यादिना । अवगतब्रह्मात्मभावस्येति भाष्ये ऽवगतिशब्दाभिप्रायमाह सत्यमिति ।


  1. निवृत्तिरूयत्धेनेति १ पुः पाः ।

| स्ययमिलि नास्ति-२ पु ।

  • निरूणच्द्रीत २ पुः तैः पुः पा- ।

$ श्रतदर्थानामिति २ पुः । श्रस्रगतिशब्दार्यमिति ३ पुः । ६१