पृष्ठम्:वेदान्तकल्पतरुः.pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८९
प्रजापतिव्रतनयायः।

हि तस्य ब्रह्मचारिणा व्रतमित्यनुष्ठयवाचिव्रतशब्टापक्रमादेकस्मिंश्च वाक्ये प्रक्रमार्थीनत्वाटुपसंहारस्याग्यात्तयेगिना नञ्जा प्रतीते ऽपि प्रतिषेधे ऽननु ठेयत्वाटुपेदयते । धात्वर्थयेगेन च पर्युदासेो लक्षणीय: । तथा चेक्षणविरो धिनी क्रिया सामान्येन प्राप्रा तद्विशेषबुभुत्सायां च सर्वक्रियाप्रत्यासन्न संक्रल्य इत्यवगतम् । ईक्षइति तु संकल्प ईक्षणपर्युदासेन नाद्रियते' त्तते ऽनीक्षणसङ्कल्यलक्षणा युक्ता नेवं निषेधेषु संकेताचकमस्तीत्यर्थः । एवं निषेधेषु भावार्थाभावमभिधाय तद्दह्यप्रकृतिनियेोगयेारभावमाह तस्मादाति । तदयं प्रयेग: । विमतं न नियेगावच्छेटक्रमभावत्वात्संमत्तवदिति । क्रियाशब्द इति । विभागभाष्ये ऽक्रियार्थानामानर्थक्याभिधानादिह क्रिया - ११० । ३३ शब्ट: कार्यवचन: प्रकार्यार्थानां ह्यानर्थक्यं नियेगवादिना मत्तं न भावार्थवेि षयाणाम् । नयेगस्याप्यभावार्थत्वादिति निषेधेषु भावार्थाभावान्न कार्यमित्युक्त तच हेत्वसिद्धिं शङ्कते स्यादेतदिति । विधिश्रुतिसिडो नियेोगे विषयं भावार्थमातिपतु स एव कः । न तावटुननादिस्तस्य रागप्रापेः । अनुपात क्रियाविधा च लध्वणाप्रसङ्गात् । अत प्राह न च रागत इति । लक्षणया हननविरोधी यत्रो विधय: प्रयेजनलाभे च लक्षणा न देधायेत्यर्थः । इत्याहेति । अस्यां शङ्कायामाहेत्यर्थ । व्यवहितान्वयेन व्याकुर्वन् भाष्य मुदाहरति न चेति । भाष्ये नज इति पदम् अनुरागेणेत्यधस्तनेनमा प्राप्रक्रियार्थत्वमित्युपरितनेन च संबध्यते । स्वभावप्राप्रहन्त्यर्थानुरागेणेति नेदमनुवादस्यं तथा सति हिं सर्वमेव भाष्यं प्रतिज्ञापरं स्यात्स्वभावप्राहः न्त्यर्थानुरागेण यन्नजेो ऽग्राक्रियार्थत्वं तत्रेति । तच न युक्तम् । नजश्चेवत्यु त्तरभाष्यस्य चशब्दयेोगेन शङ्कनिरासित्वाद्धेत्वदर्शनात् । तन्मा भूदिति पृथक्कृत्य हेतुभागमाकाङ्कपूर्वकं प्रये॥जयति केनेति । क्रिमिह विधेयं हन १११ । ८ नादि वा नञ्जयै वा विधारकप्रयत्रो वेत् िविकल्य क्रमेण दूषयति हनने त्यादिना । अच विधारकप्रयत्रविधिराशङ्कित: स एव च निराकर्त्तव्यः । इतरतु पक्षद्वयं परस्य शाखासंक्रमनिरासाथै दूषितम् । ननु नजअर्थश्चेत्र वि धीयते तर्हि हननं नास्तीत्यादाविव सिद्धतया प्रतीयेतेत्याशङ्कयाह प्रभा वश्चेति । रागप्राप्रकर्तव्यताकहननलक्षणप्रतियेगिगतं साध्यत्वमभावे समा


पर्युदासेन चाद्रियत इति २ पुः । पर्युदासेन नन्ना श्राष्ट्रियते इति तैः पु