पृष्ठम्:वेदान्तकल्पतरुः.pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८५'
वेदान्तानां सिद्धपरत्वम् ।

ऽते द्रव्यगुणभावार्थवाचकशब्दानामविशेषेण साध्याथैवावकत्वात्साथ्यार्थ विषयत्वाच्च नियेोगस्याविशेषेण नियेोगविषयसमपेकत्वमिति राट्टान्तमाह भावस्येति । भावशब्दस्येत्यर्थः । कार्यवमर्श इत्यनुषङ्गः । भावशब्दां हि स्वत्त एव साध्यरूपां क्रियामवमृशति । ट्र-यादिशब्दास्तु क्रियायेोगद्वारा द्रव्यादीन्साध्यतया ऽवमृशन्ति । किमित्यत आह भावार्थेभ्य इति । १०८ । १६ नियेागे हि साक्षात्कृतेरविषय: सँस्तद्विषयत्वाय स्वावच्छेदकत्वेन साक्षा त्साध्यस्वभावं भावार्थमाकाङ्कति । तत्राभे च न क्रियायेगद्वारा साध्यस्य द्रव्यादेस्तद्विषयता युक्ता' ! अते । भावार्थशब्देभ्य एव यजर्तीत्यादिभ्यो विषयविशिष्टाऽपूर्वाधिगतिरिति भावनावाचिभ्यो ऽपि भावा भावनेत्यादिभ्यो नापूर्वथिगतिरिति कर्मशब्दा इत्युक्तम् । क्रत्वर्थवाचिभ्यः कर्मशब्देभ्यो ऽपि याग इत्यादिभ्यो नैवापूर्वाधिगतिरिति भावार्था इत्युक्तम् । अत्ता धात्वर्थे परक्तभावना येषु भाति यजेतेत्यादिषु तेभ्यो ऽपूर्व प्रतीयेतेष हि भावना साध्यो पूर्वलक्षणे ऽयै विधीयतइति सूचार्य: । ननु ट्रव्यगुणा विधीयेते दधिसान्तत्ये! । तच त्तयेारेव कार्यावच्छेदकता स्त आह न च दध्नानि । आघार: दारणम् । सान्तत्यमविच्छिन्नत्वम् । यदि दध्यादावपि भावार्थे विधेयः तर्हि न्यायधिरोथ इत्याशङ्कयाह न चैतावतेति ।

ज्योतिष्टोमे यूयते सोमेन यजेतेति । तया ऐन्द्रवायचं गृह्णाति मेचा: वरुणं गृह्णाति आश्विनं गृङ्गार्तीति ! तच संशय : किमैन्द्रवायवादिवाक्ये विहितानां सेोमरसानां यागानां च यथाक्रमं सेोमेन यजेतेति सेमयागश ब्दावनुवदितारावुत् ट्रव्ययुक्तस्य कर्मणे विथाताराविति । तचेन्द्रवायवादि वाक्येषु द्रव्यदेवताख्यरूपप्रतीतेर्यागानुमानादितरच रूपाग्रतीतेः समुदायानु वाद इति प्रामे द्वितीये| राद्धान्तितम् । नानुवादत्वमप्रत्यभिज्ञानात् । लता वचनेा हि सेोमशब्देो न रसवचन: । ऐन्द्रवायवादिशब्दास्तु रसानभिदथ तीति न तदनुवादी सेोमशब्दः । न च यजेतेति प्रत्यवे यागे तदनुमा अत्त प्रायभावात्र यजिरप्यनुषार्दीधा । तस्मात्सोमवाक्ये यागविधिरित्तरच रसाना


तल्लाभे च तत्क्रियायेोगद्वारा साध्यस्य ट्रव्यावेस्तद्विषयसा ऽयुक्तेति १ पुः पा• ।

  • इति शठधे नास्ति १ पुः । * दधिसंतते इति १ पुः पा

| जे• सू• ऋ- २ पा• २ सू* १७-२0 । अनुवाठ इति २-३ पुः पाः ।