पृष्ठम्:विश्वहितम्.pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विश्वहितम् । ग्लादिस्वस्व केन्द्रेण हरेत् । लन्धं पुनः मङ्गलस्य २५६ बुधस्य श मे यथाक्रमं हरेत् लधं ६० ५३ गुरोः ३६ क्रस्य १२ कदिनं भवति । एवं मङ्गलादिहारा: खख सिद्ध २४०० विघ्नाः स्वस्व केन्द्रलन्धाञ्चक्रमुर्भिवति ॥ यद्येवंप्रकारेण कस्यब्दा- दामोयते तदा शून्याब्दम्य यगत दिनं शून्याब्दस्य यः खण्ड़ध्रुवः तं शोधयेत् तथागतदिने दिनादिकमिदञ्च २ । १० । ११ । २७ जोधयेदिति ॥ अथ शाक एव विश्वतिथि २५१३ शुद्धादा पूर्वान्दो भवति पूर्व्वाब्दं स्थापयित्वा गतदिनं खण्डब्रुवञ्च यत्ममा- जीतस्यात् तत् शून्याब्दम्यगतदिनात् खण्डध्रुवाच द्विगुणाच्छोधितं गतदनं खण्डध्रुवस्तदापि म्यात् : गोधनाभावे पूर्व्ववत् प्रक्रियेति ॥ अथैवं गतदिनादिकं रवम्मेष मंक्रान्तिकाले भवति । संक्रमध्रुवम्यवारादिकस्य गतघटिका गतदिनादौ कमात्शोध्या- योज्य तदा मंक्रान्तिदिनेप्रातःकाले तदाग्रिमदिने प्रातःकाले च गतदिनाचे भवति ॥ तेन इति कुजादौनां गतदिन खण्डब्रुवाणि निर्णीतानि । मङ्गलस्य शन्यदिने खण्ड़ा: ॥