पृष्ठम्:विश्वहितम्.pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विश्वहितम् । ३१ अथ, - वौजं धनं सौम्यस्य शीघ्र भूप: १६ नौ रविः १२ | सूर्य्य १२ कवेः शॊघ्रे च॒न्द्रोचेऽद्धिः ४ गुरौ गजः ८॥ शौघ्रोच्चान्तरिताः खेट भगणा: केन्द्रमंजका: । उदयादुदय भानो भूमि मावनवासराः ॥ वसुदऽष्टाद्रि रूपाङ्क मप्ताद्रि तिथयो युगे १५७७८१७८२८ । कल्यब्दः कुदिनै १ ५१ म्तायः खाङ्गाद्रिचिचिभूरमै ॥ ६१३३७६० होनाकभगणेमाप्तो विषव घुगण: मितात् | कस्निघस्ने निशौथत्वात् त्यजेदानाब्धि ४५ नाड़िकाम् ॥ ततः स्व केन्द्र भगणेईला कुढ़िवमें २५१ भेजेत् । शेषं शेयोण भूघम्त्रं स्क केन्द्र भगणोद्भुतम् ॥ ग्रहचक्र दिनाद्यं स्यात् गतगम्यं क्रमेण च । स्लन्धः स्वभगणैस्ताद्यः स्वकेन्द्र भगणोद्धृतः । शेषः खखाजिने २४०० विघ्नः स्वकेन्द्र भगणोद्भुतः । खण्डवो भवेत् सूक्ष्मम्फुटा यत्र चुचारिणाम ॥ यथा स्वभगणाभ्यस्तो दिनराशिः कुवामरैः १५२१८१७८२८ । विभाजितो मध्यमुक्त्या भगणादिर्ग्रहो भवेत् ॥ 2 १ ५७७८ १ १८१८ || ६१५५ ८ ३ ५ ६ ५ ६ ॥ ४७३ ३ ७५३४८४॥ ६ ३ १ १६ २१३३९ ॥ ७८८८ ५८८१४०॥ ८ ६ 2 ० ४५ ४९४७८ ६ ॥ १२६२३ ८ ४६ ७५० ३ ४२६ ॥ १४२० १९६०४५२ ॥ ० ||