पृष्ठम्:विश्वहितम्.pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विश्वहितम् | लन्धेनमिन्ना ग्रहचक्रभुतिः खण्डध्रुवाच्या खखमिद्ध २४०० शिष्टाः । घण्डध्रुवोऽभीष्ट दिनोद्भवस्या- त्ततः प्रसाध्याः स्खचरस्फुटास्ते ॥ मता १०० प्रसंख्यया चण्डात् खण्डास्त च्छेषतो इतात् । 'पूर्व्वभोग्याव्यभोग्येण खखनेत्रा २० • त संयुता ॥ अथ शेषकृतिस्त्रिघ्न महम्मा १००० प्राः फलं भवेत् । पूर्व्वभोग्यैष्यभोग्यस्यान्तर लिप्ताः फला हताः ॥ भवन्ति विकलाः स्वर्ण तेषु चातौत भोग्यतः । भोग्यं तद्डनान्यत्वे क्रमेण म्यु: म्फुटाग्रहाः ॥ अन्तरं वर्त्तमानैष्य म्फुटयोर्यत् कलोकृतम् । वर्त्तमानेव्यटिनयोरन्तरेषा विभाजितम् ॥ अग्रिमस्य स्फुटम्यान्याधिको हौनं युतं शते १००। वर्त्तमानदिनानां मा भुया तु मध्यमाः ॥ गताया वर्त्तमानाया मध्यभुकेर्यदन्तरम् । वर्त्तमानेय्य दिनयोरन्तराप्तस यो भवेत् ॥ गताया वर्त्तमानाया मुर्योगाइलोचतः । श्रद्धा मितेष्टदिवमेश्चर्यान्वघ्नैर्यतायुतः ॥ याताया तो वर्त्तमानमुत्याधिकाल्पयोः । म शतोनोभवेदृब्वौ शतादूनस्तु वक्रिता ॥ + २८ पूर्व्वभोग्यापरभोग्ययोरे कोक्कृत्य तेनैव ध्रुवखण्डायाः शेषं पुरुयेत् । स्फुटखण्ड्ययां योगः कार्थः ।