पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( 79 ) , His Bhashya on ‘अनेन जीवेनामनाऽनुप्रविश्य »="'entering . through this jiva-self also is not quite clear^ : ‘ननु न युक्तमिदम्-असंसारिण्याः सर्वज्ञया देवताया बुद्धि पूर्व तमनेकशतसहस्रानर्थाश्रयं देहमनुप्रविश्य दुःखमनुभविष्या मीति सङ्कल्पनम् । अनुप्रवेशश्च स्वातन्त्र्ये सति । सत्यमेवं न युक्तं स्यान् यदि स्वेनैवाविकृतेन रूपेणानुप्रविशेयं दुःखमनु भवेयमिति च सङ्कल्पितवती । न त्वेवम; कथं तहिं; अनेन जीवेनात्मनाऽनुप्रविश्येति । वचनात् । जीव हि नाम देव- ताया आभासमात्रम् , बुद्ध यादिभूतमात्रासंसर्गजनितः । आदर्श इव प्रविष्टः पुरुषप्रतिबिम्बः। जलादिष्विव च सूर्या दीनाम् । अचिन्त्यानन्तशक्तिमत्या देवतायाः बुद्धयादिसंबन्ध- श्चैतन्याभासः देवतास्वरूपविवेकाग्रहणनिमित्तः सुखी दुःखी मृढ इत्याद्यनेकविकल्पप्रत्ययहेतुः । छयामात्रे जीवरूपेणा- नुप्रविष्टत्वात् देवता न दैहिकैः स्वनः सुखदुःखादिभिः संब- ध्यते । यथा पुरुषादित्यादयः आदशंदकादिषु छायामात्रेणा नुप्रविष्टाः आदर्शदकादिद्वैनं संबध्यन्ते तद्वद् वताऽपि । Regarding at's enterirg into the elements he raises this question :God being free from bondage and omni scient how is it that He wills Entering the body, the abode of hundreds of thousands of sufferings, I shallex- perience pains ?→→ Being independent why should be enter ?' and in answer says : True, this objection would be there if it is said to enter by itself. How then does it enter ? Through Jiva-self. Because the Upanishad says so, he enters through Jiva and not directly by himself. So all suferings and experiences