पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( 40 ) इति । अद्वैतं तत्वमित्यातिष्ठमानैः जगन्मिथ्यात्ववत् शुकवामदेव-दी- नामपि ज्ञानानुदयः मुक्तयभावः तप्रतिपादकवचनानामन्यपरवं, अन्य- दपि सर्वे निश्शङ् वक्तव्यमिति भावः । तर्कबलादेव । अद्वैतं साध्यम् । न तत्र शास्त्रबलमस्ति । शास्त्राशि तु तदनुगुणं नेतव्यानीत्ययमभिप्रैति । अत एव अनुमानं प्रधनीकृत्य तेन विश्वमश्यात्यं साधयन् तत्र बाधो द्धारप्रसङ्न शास्त्रं तदविरुद्धं नयति । अनुमानवलेनैव भवगतो लीला- विभूतिमिव नित्यविभूतिं गुणान् दिव्यमङ्गलविग्रहं च निराकरोति । सर्वमिदं नास्तिक्यपर्यवसायि । लोकायतं पामरनास्तिक्यम् । अद्वैतं तु . पण्डितनास्तिक्यमिति विशेषः । प्रय5च नासीदस्ति भविष्यतीति पर मोऽद्वैतसिद्धान्तः । प्रपञ्चभानं स्वाम्नभानचत् । न च स्याप्रभाननिवृत्ति मुद्दिश्य किमपि क्रियते, कर्तव्यं वा । तथा जागरितभाननवृत्त्यर्थमपि न किञ्चित् कर्तव्यम् । मिथ्यात्वन ! आत्मनो नित्यमुक्तत्वात् । यदि . केचन शास्त्राण्यधीयते, मुक्तिमगमन्विष्यन्ति, श्रवणमननादि कुचन्ति तत्सर्घमनिर्वचनीयानुपपन्नतैकवेषाबिद्याकार्यं स्वग्नप्रवृत्तिकल्पम् । वस्तुतः परमार्थसत आत्मनो नित्यमुक्तत्वात् अन्यस्य सर्बस्य मिथ्यात्वात् विवेकवतां न किञ्चित् कर्तव्यमस्ति । स्वच्छन्दवृत्तिभिर्भवितु शक्यम् । इ fत ि निर्गलितः अद्वैतसिद्धान्तसारः किमिदमस्तिक्यं उतान्यदिति अद्वैतिन एव पञ्चशोचघिनुभईन । दायक्रमेण वा कारण- वशेन वा अद्वैतदर्शनमवलम्बतवन्तः तत्र ग्रन्थन् कृतवन्तश्च सर्वे प्रौढाः पूर्वाचार्याः वस्तुतस्तत्र सङ्गसुकवृत्तय एव । अत एव तं भग- वत्स्तुतिपरा अभवन् । शङ्कराचार्यः अन्तकाले विष्णुपादादिकेशान्त स्तोत्रमकरोदिति प्रसिद्धिः ! अद्वैते विस्रम्भवतः कथमीदृशस्तुतिनिर्माणे प्रवृत्तिर्जाता स्यात् । भक्तिसाध्यस्य मोक्षस्य अनित्यत्वपरिहारे मार्गा न्तरमपश्यन् सः अद्वैतमेव तत्त्वमित्यास्थाय वेदान्तदर्शनरक्षणे प्राव तत । प्राप्तविनयश्चाभवत् । परन्तु स्वहृदये सः वैष्णवाग्रेसरः सन्त्र