पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ३4 ) घोरदुरवस्थाविषमेऽस्मिन् काले वंदिकानां मिथः कलहो न युक्त इति मत्या परमतखण्डनपराङ्ग खा अपि वयं श्रीभाष्यदूषणानि अनेन कृत!नि न तत्र लगन्तीति प्रमाणन्यायविरुद्धानीति च प्रदर्शनपरं ग्रन्थं कर्तुं महतामादेशेन विंशतेर्वर्षेभ्यः प्राक् आरभामहि । सति सौकर्यं तं समाप्य प्रकाशयिष्यामः । अथास्माकं चिरसुहृत् म० स० अनन्तकृष्णशास्त्री बाल्यात् प्रभृति विशिष्टाद्वैतसिद्धान्तदूषणपरः तत्र ऐदंपर्येण बहून् निबन्धान् प्रकशित वान् । अयं निस्सारबहुभाषी । विषयाणां यथावदवगमे निरूपणे च न श्रद्धालुः। यथोपस्थितं झटिति लिखति प्रकाशयति च । अबढं चे अन्ये खण्डयन्तु इति वदति । खण्डने आगते यथाशीलं असारं प्रतिग्रन्थं कञ्चन त्वरया विलिख्य प्रकाश्य कृतकृत्यमात्मानं मन्यमानस्तृप्यति । अद्वैतवेदान्तपरिभाषायाः श्रीरामकृष्णदीक्षितकृतं ( प्रौढं व्याख्यानं । प्रसिद्धम् । तस्याः स्वयमभिनवं किमपि व्याख्यानं कुर्वन् शास्त्र अस्थान एव तत् प्राचीनं व्याख्यानं दूषयति । अत्र असामखस्यप्रदर्शने तत्त्वतः कृते सति अद्वैतिनोऽपि विद्वांसः अस्य विलक्षणं वैदुष्यं यथावद् ज्ञास्य न्तीति मत्वा वयमपि तस्य ग्रन्थस्य अभिजातां नाम व्याख्यां निर्मातुं प्रावर्तामहि । इयमपि कृतिः असमरैव वर्तते । अथायं सन्निहिते काले श्रमन्निगमान्तमहादेशिककृतेः शतदूपण्याः खण्डनमुद्दिश्य शतभूपणीं नाम कEन ग्रन्थं प्रकाशितवानित्यश्रुणुम । न तु तमपश्याम । न च तद्दने अस्माकं कुतूहलम् । यतः तस्य पाण्डित्यं लेखनचातुर्यं च ईशमिति प्रागेव जानन्तः तमद्वधैव तद लोकनस्य अत्यन्तवैफल्यं खण्डनप्रयासाङ्गीकरणोचितप्रौढिराहित्यं च निरधारयाम । महतामादेशेन तत्खण्डनार्थं परमार्थभूषणं नाम विस्तृतं सहस्राधिकपुटं ग्रन्थं प्रकाशितवन्तः ‘अभिनवदेशिकबिरुदभाजः श्री उत्तमूर् वीरराघवाचार्यस्वामिनः श्रीशास्त्रिणं प्रति उपोद्धाते एवं