पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ८ ) -मरस्यस्य च विमर्शाः सौकर्यविरहात् यथोद्दे शमत्र न योजिताः । आङ्गलभाषामयस्य द्वितीयसम्पुटस्यान्ते योजयिष्यन्ते ] अस्य ग्रन्थस्य । काश्यां मुद्रणसंविधानशोधनभरं स्वोकृतवान् अस्मत्प्रियसुहृत् विख्यानवैदुष्यः औनीलमेघाचर्यः प्रथम ‘फार मुद्रण समनन्तरमेव अतर्कितं कार्तिशेषो बभूवेति विषीदासः । अनन्तरं प्रयाग- विश्वविद्यालये द्रविडभाषाध्यःपकंन अस्मप्रियभागिनेयेन आयुष्मता V. S. रङ्गनाथेन मीमांसाशिरोमणिना (M. A., B. O. L.) स भारः इढः मिळणैश्च । तस्मै समप्रामाशिषं प्रयुञ्ज्महे ।