पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७६ विशिष्टाद्वैतसिद्धिः [ ६५ धेर्यामत्यत्र लेखकप्रमःदेन वा, कर्तृनामेति कुर्ताचा शोधनं कार्य मिति मत्या वा 'मधेयं' इति त्रीण्यक्षराणि परित्यक्तानि । अतः 'कृत- कोटिना' इति पाठप्रवृत्तिः । अथवा 'कृतकोटिना' इति स्थिते ग्रन्थनाम- धेयमिति श्रुतवता केनचित् 'मधेयं' इत्यक्षरत्र्यं योजितमिति पाठान्तरो- पलम्भः । इति पाठभेदो ग्लम्भोपपत्तिः । तत्रावन्तसुन्दर्यनुरोधेन कर्तृना- मत्वं निश्चीयते । कर्तृनाम्नैव ग्रन्थानामपि व्यवहारस्य 'माघं पठामि, भारवि पठामि' इति बहुलमुलम्मान प्रकृतेऽपि तथाव्यवहार आसी- दिति श्रुक्तरभ्युपगग्गुन् । कथमपि नायं पाठभेदः प्रपञ्चहृदयस्याप्रामा- ण्यापादकः । अन्यमपि पाठभेदमवलम्ब्य किचिदाह । प्रथमं बांधायनः ततः उपवपश्च कृत्स्नमीमांसाशास्त्रव्याख्याता | अनन्तरं जैमिनीयषांड- शलक्षणीमात्रं देवस्त्रामी भवदासश्च व्याख्यातवन्तौ । ततः परं द्वादश- लणीमात्रस्य शाबरं भाष्यमिति एकस्मिन् पाठे उच्चते | पाठान्तरे तु बोधायनानन्तरमेव शबरस्याभिधानम् । पूर्वस्मिन् पाठे कृतकोटिवाधार यनःद् भिन्न उपवर्षः । उत्तरर्रास्मन् न तथा प्रतीतिः । एवं संदेहकारिणा अनेनापि पाठभेदेन न प्रामाण्यं प्रपञ्चहृदयस्येति । पूर्ववदेव इदमपि दूषणमन्वकाशमिति न विस्तरेण वक्तव्यम् | कृत्स्नमामासावृत्तिकारो बोधायनः आसीदित्येतन् गांपुरामजामत्प्रदीपार्चिंरिव प्रकाशते । स बोधायन कृतकोटिनामा भवतु वा मा वा । उपवर्ष एव भवतु वा मा वा । किमनेन अस्माकम् | ये तु भगवद्द्बांधायनकृतामिति भाषितवतः भग- वद्रामानुजस्य धूर्ततां स्थापचनुमुचुञ्जते तेषां शिरसि गाढं प्रहारं दत्वा सञ्चू तहृदयनामापातीदं प्रपञ्चहृदयम् । । ‘उपवर्षस्थ बोधायन इति नान्नि विप्रतिपत्तिरस्माकम्" इत्युच्यते । अवन्तिसुन्दरी अत्र भावकोटमवलम्बते । प्राञ्चहृदये एकः पाठः अभावपक्षम् । कालविप्रकर्षात् मतिभेद उत्पन्न आसीत् | तेन एको · ग्रन्थकारः स्वेनाकणितं पक्षनाश्रयति । अस्वैनाकणितमन्यम् ।