पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६ ] अनुबन्धः ३६७ र्यास वा शोधनं वा मध्ये प्रक्षेपं वा निष्कासनं वा सर्वं वाष्टयेंन कर्तुं कुशलाः इत्यादि । "श्र तश्रेणीचूडाग्दबहुमते लक्ष्मणमते स्वपक्षस्थान् दाषान् वितथमतिरारोपयति यः । स्वहस्तेनोत्क्षिमैः स ख़लु निजगात्रेषु बहुलं गलद्भिजंम्बालैगनतलमालिम्पति जडः ॥" इति श्रीसूक्तेः प्रथमदाहरगतामयं भजने | बोधायनेति रूढः संज्ञाशब्दः श्रूयते । तं ‘बोधाय नः' इति विपर्यासयति । 'न' इत्येतन् ‘नः' इति शोध- यति | उपवर्षभजनमिति मध्ये प्रक्षेपं कराति । गमनं श्रुतं निष्कासर्यात | एवमतिघाटन सर्वे कुवंन्नयं परान् एवंविधवःष्ट्रय भाजोऽभिशंसति । यद्यथाऽवगम्यतं तत् तथा नास्त । यद्यथा नावगम्यते तत् तथाऽस्ति, इति यत्र साधयितुमिष्यते तद्द्वैत दर्शन मिति अस्य लक्षण॒माहुः । जग- दस्तीति सवैः प्रमाणैरुपलभ्यते । तन्नास्तीति साधने व्यग्रा भवन्ति । निर्विशेषं वस्तु किञ्चिदस्तीति न येन केनापि प्रमाणेनोपलभ्यते । तद्- स्तीति साधनाय बहु प्रयस्यन्ति । एतदर्शनाभ्यास जनित रूढमूतवासना- विसरवासिनान्तःकरणोऽयं परमसात्त्विकान् प्रामाणिकमूर्धन्यान् पाप- भीरून् मह्तः साहसकारिणी घोषयति । सर्वे साहसं बुद्धिपूर्व दोर्ज- न्यकाष्ठायां स्थित्वा कुर्वन् प्रामाणिकमित्र परमार्थवादिनमिव आत्मानं दशयितु] यतते | वायग्रन्थवाक्येषु ईदृशं साहसमनेन कृतं पूर्व प्रद- शयाम | अद्य दण्डिवाक्ये एकत्र समुच्चित्य सर्वं करोतीति विशेषः । नारिकेलापांजहीर्षया तवृक्षमारूढः चोरः कश्चिन कुत एवमारुक्ष इति पृष्टः वत्सस्य घासग्रहणायेत्यवोचदिति अस्ति कश्चिदाभाणकः । तया रीत्या स्त्रक्रीयस्य दुःशोधनस्य हेत्वाभासान उपन्यस्यति । तत्र “इन्द्रदत्तवाक्ये ब्रह्मविद्याहेता रति वेदान्तविद्यापरं न भवितुमर्हति । पूर्व साङ्गवेदविद्याया एव प्रस्तुतत्वात् । व्याडीन्द्रदत्तवररुचीनां वैया-