पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२ ] अनुवन्धः ३६१ मात्मशब्दानां सामानाधिकरण्यात् ।' इत्यादि वदति । (आ० श्रौ० सू० ४ प्ररने ४ खण्डारम्भे 'इदं शकेयं यदिदं करोमि । आत्मा करोत्वात्मने' इत्यादिना विहित जपमन्त्रचिवरणे ) | ५२. श्रुननठानिनीकयोः “नमः प्रवर गुणैकास्पदाय” इत्या- दिगङ्गलं मडावाकानम् । तत्रायमाह । अद्य यावदमुद्रि- तस्य मद्रस्थप्राचीनपुस्तकागारे रक्ष्यमासस्य प्रभाकरमतानुसारिणः गजंयतः अवस्य ग्रन्थस्य प्रारम्भे इदं मङ्गलं अनयैवानुर्व्या दृश्यते । ब्रह्मसूत्रकारस्य बादरायणस्यात्र वन्दनं न क्रियते | क्रियते तु जैमिनेः । शबरादानां च । एतैर्हेनुभिरिदं मीमांसान्यायकोशकारीयं मङ्गलांमति स्पष्टम् । “केनाप्युच्चार्य नाणमिदं मङ्गलं श्रुतवन्ताविमा कस्चेदमित्यविभृश्यैव ब्रह्मणः सगुगत्वव निश्रवणमात्रतृमो इमिड- भाष्यमङ्गलमिदमिति ग्रन्थं लिखितवन्तौ । ग्रन्थस्य मङ्गलस्य वा आनुरूप्यमस्ति न वेयपि नालोचितवन्ती ।" इति । अय सर्वपर्यााचनदक्षा महाविमशकः यत्पयांलोचनीयं यद्विमर्श - नीयं तर्व्यातरिक्तमेव पयालाच तु विम्रष्टुं च शीलवान् | अर्वाचीनाः चाव्यरूपं मङ्गलं न निवघ्नन्ति । शवरस्व ( मप्रभृतीनां नमनाय श्लोकान् अचयन् कोशकारः जैमिन्थानां कृतं वाक्यमेव जिलेखांत न युज्यते । मुब्युत्पन्नानन्यसाधारणपदविन्यासशोभिसङ्क्षिप्तातिगम्भीर वाक्यरचना- तरौ वाक्यर्द्रामिडभाष्यकाराविति तद्वावयानुसन्धायिनां सुधियां प्रत्यक्षमेतन् । नमः प्रवरगुणै कास्पदाय स्थिरत्र सकुलवीजभूताय भुवन- शस्त्र गांप्त्रे ब्रह्मणे नमो जैमिनये वेदरहस्यसम्पुटनिगूढविष्फारयित्रे न्यायप्रज्वलितचेतसे' इति वाक्यद्वये च द्रामडाचार्य मुद्रा सुलग्ना सुव्यक्ता दृश्यते । शालिकनवनाथाभ्यामनन्तरकालिके ग्रन्थकारे ईदृशवाक्यलेखन- शीनरत्यन्तमसम्भविनी । अतो द्रमिडाचार्यस्यैतन्मङ्गलं पूर्वाचायैः स्वग्रन्थेषूदाहृतं श्रु तप्रकाशिकाचार्यः स्वयमप्युदा जहारेति निश्चेतव्यम् । २४