पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशिष्टाद्वैतसिद्धिः इति तद्वाञ्ज्यव्युत्पत्त्यत्यन्ताभावनिबन्धनमति पूर्वमेबोनम् । स्वेनोपरादित- स्वार्थस्य प्रामाणिरृत्वप्रतीतये वाक्यकारायुक्तिप्रदर्शनं क्रियते तत्र स्वतन्त्रतया किञ्चिद्दुदाहरणस्व कः प्रसङ्गः । 'निर्वाचनञ्च स्मार्तगुदा- तम्’ इत्यस्मिन श्रीभाष्यवाक्चे स्मार्तमित्येतावन्मात्रे यदि तायें नर्हि अन्यत् सर्वं श्रौतमित्यर्थान् सिद्धयति । तत्र अन्चस्यांदाहर्तुर्न व्यवच्छेदः "अत्रय उदाहतां स एवान्यत्रापति श्रीमाष्यकृती मेनिरं" इति अत्र भाष्यकारकीर्तिमान् प्रतीतिर्भवति । यदि तु 'स्मार्तमुदाहृतम् | तदपि भाग्यकारेएः नेतरेण' इति भाष्यकारपदार्थेऽपि तालयं तदा इतरी मून. कार एव । प्रमाणतया प्रदश्येमानवचनवक्तृतया तस्यैव प्रसक्तत्वान्। उदाहृतं भाग्यकारेणेति वत्तु: श्रीभाष्यकारस्य तत्र तथात्वप्रसतत्र- भावात् । एवं च 'अत्र भाष्यकार: स्मार्तनिर्वचनप्रदर्शकः न वाक्य- कारः' इत्युक्ते अन्यत्र श्रौतनिवर्चनप्रदर्शक वाक्यकार त सिद्धयति । श्रव्युत्पत्तिमात्मनः प्रकाशयन् अन्यदःया शाबी- श्रुतप्रकाशिकायामपि “इतिशब्दो भाष्यकारीयः । अत्र निर्वचन- मिति च भाष्यग्रन्थः” इत्युक्तथा निर्वचनानि सर्वाणि स्मर्त निर्वचनव्यतिरिक्तानि रामानुजभाष्यकारोयाणीति स्पष्टमात्रे- दुर्गाति । - इति । “अत्र निर्वचनं - आहारशुद्धौ सत्त्वशुद्धिः सत्त्वशुद्धौ ध्रुवा स्मृतिः, इति” इति श्रीभाष्यग्रन्थः । अथ आहारशुद्धावित्यादेः श्रुति वाक्यत्वं, दो 'अत्र निर्वाचन मित्स्य अन्ते इतिशब्दस्य च भाष्यकारी- यत्वं च सम्यगू ज्ञायत एव । किमिति व्याख्यात्रा एषां आद्यन्तपदानां भाष्यकारीयत्वमुच्यते । किञ्च 'पूर्वोत्तनिर्वचनान्यपि द्रभिडभाष्योक्ता- नीति ज्ञायते' इति वदन् व्याख्याता कथमत्र तद्विरोधेन श्रीभानकारी- • तान्येव तानि निर्वचनानीत्यभिप्रेयात् । एतत्पर्यात्तोचने नास्ति शक्तजे- ।