पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५२ विशिष्टाद्वैत सिद्धिः [ ४= र्वाचार्यैः कैश्चिदपि नोक्तम् । इदं पूर्वं त्रयोदशे पर्वण अस्माभिः रुष्टी- कृतम् । अयं तु भ्रान्तः तथा केंश्चिदुक्त मति हदं गृहीत्वा तथा नेति पुनः पुनः वदति, अर्थावस्तरामनया वा महतस्तत्त्वम्य उज्ञाना स्वय मिति दुरभिमानभूम्ना वा | वाक्यकारे स्वकीचमभिमः "अस्मदी- याचार्यस्य वाक्यकारस्य इत्या था उनपदः तदोवाः यथा ब्रह्म- सूत्राणि तदीयानि तथा वाक्यकारऽपि यदि तदीयः तत्र कम्य किं प्रतिवक्तव्यमस्ति । खण्डखण्डकभःवस्तु अत्र सर्वत्र सम्बन्धः । लोकप्रसिद्धमेतत् । 'सकृत्यत्ययं कुर्यात् श स्त्रार्थस्य कृत्वान्, प्रयाजादिन्' इति पूर्व- पक्ष कृत्वा 'सिद्धन्तु उपासनशब्द त्' इति सिद्धान्तः वाक्यकारेण कृतः । इत: प्राक्तनेन 'वेदनमुपासनं स्यात् पिये श्रवरात्' इत्यनेन वाक्येन वाक्यकागभिप्रायः स्फुट | मोक्षोपायतया उपनिषत्तु विहितं वेदनं उपासनरूपं भवति । अतो वेदनं नाम उपलना तरिक्ती मुक्तच प नास्तीति सिद्धयति । उपासनं यावदायुष नावृत्तं वेदनम् | ध्यानमिति यावत् । तदत्र 'आवृत्तिरसकृदुपदेशात्' इति सूत्रयतो महर्केर्यन्मतं तदेव वाक्यकारस्य अनावृत्तप्रत्ययस्यैव साक्षान्मोक्षोपायत्वं वदता शङ्करा- चार्येण इदं सूत्रकारवाक्य कारयोर्मतं खण्ड यते । एवं सति वाक्यकार: किमद्वैती उत सिद्धान्तान्तराबलम्बीति निये ऋजुधियां न क्लेश- लेशो भविष्यांत । उपनिपरणत्या उपनिपदिति वाक्यम् । उपनिपदिति नाम्नां निर्व- चनमिह क्रियते । तत्र यस्य शब्दराशेरुपनिषदिति नाम तस्यैवोपनि पणत्वं विवक्षितमिति स्वरसनः प्रतीयते । अतएव इमिडभाष्यं गहने हीयं सत्रिविष्टा' इति । विष्टेन उपनिनि स्थाने प्रयुनम् । स्वर सप्रतीतं इममर्थं नेच्छति श्रीशङ्करः। उपनिषद्वेदत्व हि एवं सति ब्रह्मए उक्तं भवति । निर्विरोत्रमवादिनस्तद्व रुद्धम् । अतः तमर्थं परि-