पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३:४४ ] अनुबन्धः ६४६ तःसर्वान् | इतरस्य सर्वस्य भगवद्विभूतित्वेन सम्मतत्वात् द्वेपप्रसङ्ग - विरहान | शास्त्री तु अद्वैतविरुद्धं शैवत्वमाश्रितः भगवति द्वेन एव शिव. भक्तिरिति भ्राम्यन अपरेनां भगवत भक्तिः शिव- द्वेष पति गृह्णन् भगवत्पारम्यस्य बोधायनटङ्कद्र´मगृहदेव कपर्दिमा- रुसंचप्रभृतिभिरङ्गीकृतत्वं वदतः श्रीदेशिकचरणःन प्रति धृष्टाः दुपाश्च चाची विमुञ्चति । तत्सर्वं स्वस्य शिवायहं परमपावनं च मन्यते परिडनमानी पामरनमः । ४३. “यथा लंके राजा प्रचुरदन्दशके घारे अनर्थ टेप प्रदेशे वर्तमानी व्यजनाद्यवधूत देहः" इत्यादि दृष्टान्त “तथाऽली लोकेश्वरः” इत्यादिदातिकंच वदन् द्रमिडभाध्यकारः सराह्मवादीति निश्चमचम् | तस्य निर्गुणवादित्वे प्रमाणलेशविग्हात् ऋन्द्वैनित्वं च सिद्धम् । 'नासता स्तुतिरुपते इति द्रमिडभाष्यानुसरि श्रीभाप्यं त्रिन्त्योपपतिकं वदति दूपः कुतूहली | 'विरोधे गुणव'दः स्थात्' इत्यु- तरीत्या पाततः असदर्थ ततिस्थलेपनि गुणवादेन सदर्थपरत्वा- यण त् न क्वचिदसदर्थे अर्थवादानां विन न्तिः । यत्त बालोपच्छ- न्दनार्थलौकिकवाक्येष्विव अग्य बाधिनत्वेऽपि प्रशंसाना परीक्षका गृह्णन्तत रिवाकंमणिदीपिकायामुच्यते तदयुक्तम् । वेदस्य भ्रमनन- तात्पर्यायोगान् । बाधितस्थले वात्रय र्थवाधस्यैवानुदयात् । ब्रीहीणां मेधेत्यादिनु तदन्तर्वतिनो जीवस्य वा अभिमानिदेवतागा वा परमात्मन एंव वा सम्वोध्यत्वात् । ४४. रुद्ररांदनांतिः भृतार्थवाद इति श्रीदेशिकचरा वदन्तीति कुप्यति मिथ्यःशैवः । एकत्वात् सर्वेश्वरस्य तदितरे सर्वे कर्मवश्या इत्यभ्युपगमो दुष रिहः । तत्र सदनादेः कथमस भवः ? बाधाभावे कथं गुणवादः म्यःत् ? वैदुष्यमन्यत् | वाचाटत्त्रमन्यदति नायं ज्ञातुं क्षमः । इद तोकेन वचमुक्तपूर्वि:-