पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( 26 ) स्थाने शिवनिवेशनं विना तस्य क्वापि खण्डनाभावात् । गतेरर्थवत्त्व मिति सूत्रे अस्ति खण्डनमिति केचिन्मन्यन्ते । वस्तुतस्तु तत्रापि शिव लोकपारम्यायैव ‘उपपन्नस्तल्लक्षणार्थं प्रपत्रोलॅकबदिति सूत्रस्य पूर्वपठनेन पूर्वपक्षसूत्रयं गतेरर्थववमित्यस्य सिद्धान्तस्वं च आश्रितमिति खण्डन- तास्थ”' नैव ज्ञायत इति विभाव्यम् । कलुषितत्वं च अथतो वक्तुमुचितम् ! तथा करणे निगुएव्रह्मपरम दैतभाष्यमपि अवश्यं निदर्शनीयं भवेदिति तस्परिहरन् शब्दतः कलु षितत्वं श्रीभाष्ये कतिपयस्थलान्यादाय दर्शयति हठ देव । न तु तत्र वस्तुतः कालुष्यं दृश्यते । तथा हि । कुत्नत्रसक्तयधिकरणे 'सर्वोपेता च तदर्शनात्' इति यत् सूत्रं तत्र सर्वोपेतेत्यस्य सर्वशक्तयुपेता परा देत्र- तेति शङ्करभाष्ये श्रीभाष्ये चर्थ उक्तः । श्रीकण्ठभाष्ये तु सर्वा शक्तिः ब्रह्म उपेता आश्रिता इत्यर्थ उक्ः । ‘अयमेव वाच्यः । उपेतेति स्तीलिङ्ग- सामखस्यात् । अथन्तरे अनुपस्थितदेवतापदाध्याहारप्रसङ्गत् । न हि पूर्वत्र वा विषयवाक्येषु वा देवतापदं श्रूयते । न च शाङ्करभाष्येऽप्ययं दोषः समान इति वाच्यम् । सर्वेप्रपत्रोपेता माया । ब्रह्म तु न परिणमते इति तत्र कुरस्नैकदेशचोद्यस्य नैवावकाश इत्यर्थान्तरव्यञ्जनतात्पर्येण तत्र तथऽर्थकथनात् । न च श्रीभाष्येऽपि सर्वकार्योपेता प्रकृतिरित्यर्था न्तरद्योतनमभिमतमिति किं न स्यादिति वाच्यम् । ज्ञानेच्छादीनां कर्याणां प्रकृयुपादानकरवाभावेन प्रकृतेः सर्वकार्योपेतवासम्भवात् । ब्रह्मरूपठायै ब्रह्मणस्तत्तच्छरीरावच्छेदे च उक्त विकल्पप्रवराप्रतिक्षेपाच्च ।” इत्याह ! अत्र वदामः । सूत्रार्थविवरणे पूर्वैरनाश्रितः अभिनवः कश्चन प्रकार आश्रयणीयः सत सम्भवे, इति क्षुद्रकुतूहलभरितान्तरङ्गः प्रायः सर्वे अर्वात्रो ब्रह्मा सूत्रव्याख्यातारः। तदेवात्र निदानं यत् श्रीकण्ठ इहार्थान्तरमाह । एत- दाश्रित्य भूषणदूषणप्रपञ्चनं दीक्षितस्य व्यसनमात्रम् । श्रीकण्ठोक्तोऽर्थः