पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशिष्टाद्वैतसिद्धिः [ ३३ विषयेत्येतावन्मात्रं हि वक्तव्यं यद विवेकत्रिवज्ञा । एवं र्वाचार्यसूक्तच- नुरोधि विशिष्टाद्वैतं श्रीभाष्यकारैः स्त्रवुद्धिकलितम् तम्बण्डनपरं अद्वैतं चिरन्तनाविच्छिन्नसम्प्रदायागतमिति शब्दाना स्वलम्मतमाया- विशेष सद्धव्युत्स्यन्तरमाश्रित्य वदतीव । "अन्तगुर। भगवती पर देवतेति प्रस्वग्गुणेति भगवानपि भाष्यकार: श्रीहस्म" इत्यत्र “भगवान् भाष्यकारोऽपि अन्ता पर देवनेत्यनेन प्रत्यग्गुणेत्याह स्म” इत्यन्वयाऽर्थश्च । अन्त्यस्य प्रत्यग्गुणेत्यर्थ इत्युक्तं भवति । मूलस्थस्य पदस्य एवं विवरणं करोति श्लोककारः । अन्यथा प्रथम इति शब्दाऽनन्वितः स्वात् । अतंत्र प्रत्यग्गुणेत्यनिमून मेति तत् स्वसिद्धान्तविरुद्धत्वान् परैः परित्यक्तमित्यादि रागद्वांद्रे कपिशाचावेश- विकृतचेतसाऽभि हतं सर्वे केवलं मलपितम् । प्रत्यगुणेत्स्यपि “प्रत्य ध्यानाविषयत्वात् अप्रकाशमानाः, न तु पराञ्चः ध्यानगोचरत्वान् प्रकाश- मानाः गुशः यस्थाः तां भजन्ते । तद्गुरव उपासना काल अप्रकाशमानैः तैगुणैवि शष्टैव देवता प्राप्यते, " इत्यक्लिष्टाथवर्णनस्य सुशकत्वात् अन्यथाकरणं आचार्याः स्वप्नेऽप न चिन्तयेयुरिति सम्प्रदायगरि- मानभिज्ञः तद्वाह्यः शास्त्री कथं जानीयात् । , संत्र्यवहारमात्रत्वादिति ब्रह्मनन्द्युक्तेरर्थः प्रागेव सुनिरूपितः । नात्रा- द्वैतिसम्मतस्य मिथ्याव्यवहारस्य गन्धोऽप्यस्ति | संत्र्यवहारः समी चीनः सत्यरूपो व्यवहारो ह्युक्तः । तदाहुः श्रीमद् भनवरङ्गनाथब्रह्मतन्त्र- परकालमहादेशिकाः गूड र्थसङ्ग्रहे - "बौद्धस्य व्यावहारिकस्यातात्त्वि- कत्वोक्तिः अनुचितेति तालर्येण ( जैन ) परीक्षामुखसूत्रेषु मुख्यं सांव्यवहारिकं चेति प्रत्यक्षविभागः प्रदर्शितः । 'संव्यवहारः अबाधितो व्यवहार इति प्रभाचन्द्रेण प्रमेयकमलमार्ताण्डे निरूपितम्। अयमेवार्थः -