पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७ 7 अनुबन्धः ३२१ बोधायनग्रन्थस्य विशिष्टाद्वैतपरत्वं श्रीभाष्ये कण्ठन उक्तं अविश्व- सनीयं प्रतिज्ञाय स्वयमाह - "उपवर्षेण भगवता वृत्तिकृता सूत्राण्य द्वैतपरतया व्याख्यातानि" इति । यदि श्रीशङ्कर एव एवमवयत् तदाऽपि तत्त्व चन्द्रिगकारानुसारेण तं प्रति " तव चानामत्वात | त्वदी- ग्रवचनमात्रेण उपववृत्ते: नपरत्वस्य निश्चेतु मशक्यत्वन्" इत्यस्माभि- वक्तव्यमभविष्यत् । स तु न तथोक्तवान् | भगवद्रामानुजापेक्षया आत्मा- नमातरं लोका ग्रहीयन्तीति मन्यत इव तत्त्वचन्द्रिकाकारः। सूत्र- भाष्ये ‘भगवता उपत्रर्षेण' इति सविशेषणनामनिर्देश मात्रेमा तस्य कृतेर- तपरत्वं प्रतिज्ञायते । तच्चानुपपन्नांमत्यवोच्चाम | उपवर्पेण शारीरके यदुक्तं तदेव शत्रग्स्वामिना पूर्वतन्त्रे अभिहितांमति श्रीशङ्कर आह- इत एच चाकृष्य आचार्येण शबरस्वामिना प्रमाणलक्षणे वणितम् - इति । तत्र च शबरस्वामी आत्मनः अहम्प्रत्ययविषयत्वं अप्रत्ययस्य अव्यामोहत्वं आत्मनो विज्ञानाति रक्तत्वं विज्ञानधर्मित्वमित्यादि वदति । न चोपवर्षम्या तत्वे इदं सर्वं सङ्गच्छते । शवरायां वेदविदो यथा नाद्वैनिनः तथैव तेषां पूज्यतम उपवर्पोऽपि नाद्वैती । बोधायनवृत्तिखण्डनं शङ्करेण क्रियमाणं पश्यन्नेव श्रीरामशास्त्री बोधायननामग्रहणाभावात् अदूषितत्वं प्रतिज्ञाय अनुपद माह- यत्तु श्रुतप्रकाशिकाकारस्य कल्पनं ५ रेपामार्धव्याख पाख्यानातिल- वित्वं 'उपासात्रैविध्यात्' 'सर्वत्र प्रसिद्धोपदेशात्' इत्यादिषु स्पष्टत र मिति तत् कुलटाय: पतिव्रतःयां दोषारोपमनुकरोति । इति । का कुलटा का पतिव्रवेति नूनं न जानाति शास्त्री । उप. सात्रैविध्या- दित्यत्र भामतो- तदेवं स्त्रमनेन व्याख्याय प्राचां वृत्तिकृतां मनेन व्याचप्टे- अथवेति ।... न वाक्यभेद इत्यभिमानः प्राचां वृत्तिकृताम् | तदेतदा नोचनीयम् – कथन्न वाक्यभेद इति । - -