पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६ ] अनुबन्धः ३१६ सागरमत्रगादुमपरिवृढानां कोमलमनसां वेदानाद्गे मा भूदि- त्येवंपरम्। यथैव हि भगवतो जैभिनेः कर्मणः फलोपन्यासः कर्मश्रद्धासंवर्धनः य" इति समादधति स्म । न भाष्यकाराः कृत्स्न पाञ्चरात्रस्याप्रामाण्य - मनांचन | अपितु विरुद्धांरो | तदपि कचिदंशे विरोधोऽस्तीति कृत्वा । वस्तुती विरोधी नास्त्येव क्वचिदपि, इत्येव तेषां मतिः । किमर्थमेवं कृत्वा चिन्तन मान चेत् वेदेषु मृदुधियां अनादरानुलादायति जैमिनि- कृत कमफक़ीनन्यासपूर्वकं भाष्याविरोधं समर्थयन्ते परमगुरवः । अत्रैवं समर्थन ज्ञानदिभावे वा तदप्रतिषेधः' इति अत्यन्तासन्दिग्धा- तिस्पष्टार्थसुत्रावष्टम्भात् । सूत्रविरोधे हि अन्येषामुक्त यस्तदनुगुण- तया योजनीयाः । तथा योजयितुमशक्या निरसनीयाः । परमतनिराकर- प्रकरणात् पाञ्चरात्रप्रामाण्यमपि परमतं न सूत्रकारस्य स्वमतांमति बहवा भ्रान्ताः । पूर्वत्र सर्वत्र प्रामाण्यं परमतं, अप्रामाण्यं स्वमतम् | अन्तिमे उत्त्त्यसम्भवाधिकरणे तु अप्रामाण्यं परमतं, प्रामाण्यं स्वभ तम् । प्रथमे हि स्मृत्यधिकरणे "स्मृत्यनवकाशदोषप्रसङ्ग इति चेत्" इति प्रामाण्यं पूर्वपक्षीकृत्य नान्यस्मृतीत्यादिना प्रामयं सिद्धान्त- थित्वा इममेव क्रममुत्तराधिकरणेषु अनुवर्तमानं सूचयित्वा चरमेऽधिक- रणे प्रकरणःपस्थित अप्रामाण्ये 'उत्पत्त्य सम्भव त्' 'न च कर्तुः करणम्' इति हेतुद्व यमुक्त्वा विज्ञानादिभावे वा तद्प्रतिषेधः' 'विप्रतिषेधाञ्च' इति तूनिरालपरं सूत्रद्वयं नणयन अप्रामाण्यस्य पूर्व क्षत्वं परमतत्वं, प्रामाण्यस्य सिद्धान्तत्वं अत एव स्वनतत्वं च संशयस्य अल्पमप्यास्पद् विना स्फुटीकरोति । इत्थं सुप्रचलया श्रुत्या अर्थे प्रमीयमाणे दुर्बलेन प्रकरणेन विरीतमर्थं वदन्तः प्रामाणिकाश्चेत् निरस्यन्ते । प्रामाणि काश्चेत् सूचकारसमानाभिप्रायतया नीयन्ते । पूर्व काण्डे भेद निरूपण परे द्वितायेऽव्याये चरमं शाखान्तराधिकरणं अभेद निरूपण परम् | उत्सर्गा-