पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३ । अनुबन्धः ३१५ वन्दनामततिरस्कारे पर्यत्रस्येदिति बिभ्यत् स्वस्मिन् कटाक्षविशेषं कृतबतः प्राचार्यस्य वन्दनेन सर्वे ते तुष्येयुरिति मन्वानश्च न तेषु कस्यापि वन्दनमकरोदिति वस्तुस्थित्यवगमे किं महान क्लेशोऽस्ति । द्वेषाभिनिवेशं| तपस्विनं विभ्रमयतः । शङ्करेण स्वगुरुवन्दनानिबन्धनात् तस्यापि समानः गुरुमुखाद् वेद नार्थहसाना-सङ्ग इति बोद्धमेनं न मुञ्चतः । २३. विस्तृतानि च तानीति श्रीवत्सामग्रन्थं प्रचारे तदा वर्तमानं निर्दिशन् गम्भीरन्यायसागरभाषियनेन तस्य स्वावलोकित्वं स्फुटी- कुवैश्च भगवद्यामुनमुनिः तन्नामनिर्देशपूर्वकं तदुक्तीनामनुदाहरणेन अनवलोकिततद्प्रन्थ इति कथमनुमीयेत । न हि दृष्टं सर्वं तथा उदा- हर्तव्यमित्यनुन्मत्तः कश्चित् । विश्वतोमुखानां सूत्राणां समञ्जसानि सिद्धान्तानुगुणान्यर्थान्तराग स्वयमेव यदि वदन्ति तत्र न कापि बाच्यता | यत्र शङ्करेण आनन्दमयब्रह्मवादस्य, 'अधिभेद निर्दे शात्' इत्युक्तम्य आधिक्यस्य, गुडगं प्रविष्टावात्मनात्रियुक्तस्यात्म- भेदस्य कार्याधिकरण पूर्वोत्तपक्षत्र मस्य अचिरादप्रामुख्य मोक्षस्य च सूत्रैः सभ्यगचगम्यमानस्य खण्डनात्मकेन स्त्रोत्प्रे क्षितार्थोऽन्यः कश्वित् वयेते तत्र हि पूर्वाचार्यसूक्तः प्रमाणतय'ऽवश्य मुद्दाहर्तव्याः | न तत्र वाक्यभाष्यवचनं वृत्त्यन्तरवचनं वा किञ्चिदु- दाहृतम । “विज्ञानादिभावे वा तदप्रतिषेधः" इति सूत्रापेक्षया पाञ्चरात्र- प्रामाण्यस्य सूत्रकाराभिमतत्वे प्रमाणान्तरं किमपेक्षित मिति चाभि- | वाकारः पूर्वपक्षनिवर्तकः श्रूयते । पूर्वाधिक पु तत्तत्प्रामाण्ये प्रांतषिद्धे अत्र ‘तदुप्रतिषेधः' इति असन्दिग्धसुस्पष्टार्थेग्६रैः पाञ्चरात्र- प्राम. एयाप्रतिषेधं सिद्धान्तर्यात भगवान सूत्रकारः । तत्र हेतुमाह 'विज्ञा- नादिवे' इति । 'सङ्घर्ष:ो नाम जीवो जायने' इत्यादौ भगवन एव अवताररूपजन्माभिधानात् जीवोत्पत्तिर्वा ततः करणपत्तिर्वा