पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१ : २२ ] अनुबन्धः ३१३ उत्तरा अन्यलेखनकाल इति । अथवा तत्समानामा अन्योऽयं क्षुद्रो- उपय्यः । अयमेव पक्षी युक्ततरः । नहि दीक्षितेन्द्रस्य "श्रीकण्ठैरेव त्रानन्दमयो ब्रह्मतत्प्रतिष्ठारूप इति स पन्था दर्शितः" इत्येवं अत्यन्तम- पष्ट किवद्राक्य नवेन् । किञ्च श्रीकण्ठेन 'ब्रह्म प्रथमं ब्रह्म प्रवः | तस्य परमेश्वरवाचकत्वात् तद् धाग्त्वम्' इति स्वमत- मुक्तम् । ततः परं 'परमा शक्ति: आनन्दमय इत्युच्यतं तद्धमिंत्वेन प्रतिष्ठेत्युच्यते परं ब्रह्म' इति केषाञ्चन्मतमुक्तम् । तद्नन्तरं ‘आनन्द- मयः सदाशिवः। तस्यापि कारणं परमशिवाख्य ब्रह्म तत्प्रनिष्ठेत्युच्यते' इत्यन्येषां मतमुक्तम् । स्वोपजीव्येषु श्रीमाण्यादिग्रन्थेषु दृष्टां सागि परित्यज्य तत्र तत्र स्वतन्त्रं किञ्चिद्वक्तुं श्रीकण्ठ ईहते । तादृशेषु स्थलेषु इदमेकम् | आनन्दमयोऽपि ब्रह्म, पुच्छमपि ब्रह्मति श्रीभाष्यसि `द्धान्तं श्री रुण्ठां नेच्छति । इदमजानन् श्रीकण्ठमाध्यं यथावदगृह्णन् अयं व्याख्याता तत्रभव!न् अय्यदीक्षितः ऋथं भवन् । प्रक्षिप्तभः गो वाऽयम् | २१. रामानुजः द्भिः श्रीकण्ठाचार्य नामाग्रहणे बीजभन्विष्यन् स्वप्रकृत्यनुरूपं किमनि कमप्याह | अप्पय्यदीक्षितनामाग्रहणे यद् बीजं तदेव तत्रापि वीजमिति ऋजुमतानां सुबोधम् । २२. सिद्धित्रयटिप्पणांकागशयनाक्षिपन् 'तत् म्वसम्प्रदायत्रोधाय- नोपज्ञत्वश्रद्धानन्मू॰ाभिनित्रंशवशीकृतचेतस्ऋत्वप्रयुक्तम्’ इत्याह । इनि पश्यात परंषु दुःषानसतोऽपि जनः सताऽपि नैव गुणान् । विपरातांमदं स्वस्मन् महिमा मोहाञ्जनस्यैषः ॥ वित कियद्रमणीयं सुभाषितमभाषि आचार्यचरणैः। बांधायनोप- ज्ञत्वापह्नवश्रद्धातन्मूला भनिवेशवशंवदचेतस्ऋत्वप्रयुक्तं स्वजल्पितं सर्व- मिति कुतः प्रामाणिकैः स्वात्मा न शिक्ष्यते । स्त्रमतग्रन्थेषु कीर्तितत्वात् ब्रह्मनन्दिद्रमिडभाध्यॠारौ तद्पन्थौ च परमार्थत प्रसन्नत्यकृत्य ते बामद्वैतनिष्ठ वं सांङ्गरन्ते । वोधायनोऽपि तथा कीतितश्चेत् तत्रापि २१