पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०६ विशिष्टाद्वैत सिद्धिः [ १४ । निर्दिशति । अनिर्देशः बोवायनवृत्तेः शशशृङ्गामातां ज्ञापयतीति । मूलभृतानां सूत्राणां, अर्वाचीनयोः वाक्यवृत्तिग्रन्थयोः कण्ठतो निर्देशं कृत्वा सः लहुननमध्यवर्तिनां बोधायनादिग्रन्थानां ‘सम्प्रदायतः' इति । सामान्यतो निर्देशं कृतवानिति विभाव्यम् । अथवा अतिविस्तृतत्वान् सा कृतिरत्यतं दुर्लभा बभूव तांभास्करो न ददर्शेत्येवास्तु । ततः किम | भगवद्रामानुजी हि तां वृद्धानां मुखात् श्रुत्वा अविण्या- निवष्य सशिष्यः कृत्स्नं भारतमटित्वा अन्ते कश्मीरेषु एकं कोशमुख- लभ्य सूत्राणां तात्त्विकम, ब्रह्मनन्यादीनां बोधायनमतानुसारितां च बुध्वा प्रजहर्ष । श्रीमद्भाष्यं च बभाषे । प्रत्यक्षदृष्टस कलप्रपञ्चापह्नवधा- ष्ट्य भाजां एक ग्रन्थापह्नवसाहसं न विम्मयावहम् । १४. पूर्वग्रन्थेषु सत्सु किमर्थ नवीनग्रन्थकरणप्रवृत्तिरिति शङ्कां वारयता भगवद्यामुनमुनिना 'यद्यपि' इत्युपक्रम्य तस्मिन् काले प्रचारवन्तो ग्रन्था निदिष्टाः | बोधायनवृत्तेः प्रचारलांपाद निर्देशः । तथाऽपि सम्झ- दायक्रमेण सा श्रृयमाणैवासीत् । अत एव तदुपलम्भे भगवद्रामानुजस्य महान प्रयत्नः | "वितानि च तानि परिमितगम्भीरभाषिणा द्रमिड- भाष्यकृता’ इति आत्मसिद्धावृक्तिः ब्रह्मनांन्दवाक्यस्य यद् द्रमिडभाप्यं तद्विपयैव । न तु ब्रह्मसूत्रभाष्यविषया । परिमितभाषित्वकथनेन द्रभिड- भाष्यकीर्तनेन च प्रसिद्ध मिडभाष्यकारकृत विवरणस्यैव प्रतीतेः । क्वचिद् 'भाष्यकृत।' इत्येव पाठः । तत्रापि वाक्यव्याख्यानात्मक इमिड- भाष्यमित्येवार्थः। भाष्यमिांत तस्यैव पूर्वं प्रसिद्धेः ‘सूत्रस्थापिताथपरं- ग्रन्थैः' इति पूर्वादाहृततत्त्वटीकाश्रीसूक्तया अत्रापि तात्पर्यस्यावधि- तत्त्वात् । आमसद्धौ “विस्तृतानि च तानि गम्भीरन्यायसागरभाषिणा भगवता श्रीवत्साङ्कमिश्र शापि" इति यदनन्तरवाक्यं तत्र पूर्ववाक्यांत- द्रमिडभाष्यत्र्याख्यानं नैवाभिप्रेतम | वाक्यद्वयेऽपि तानीति ब्रह्मसूत्राण्येव ह्नि परामृश्यन्ते । ब्रह्मसूत्रस्थापितार्थस्य सङ्क्षेपेण प्रांतपादनपरो