पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० ] अनुबन्धः वाचकत्वनिशसः कथमितिबदुपहास्यम पदानां सकृद्र्थावगमन- स्वाभाव्यात् । बाधात्परित्यक्तस्य पुनः प्रशूद्रशब्दः रुढ्या जातिपरो वा दियबहाविद्या विकारिपरतया अर्थान्तरपरो वा इति हि संशयः । तत्र एकतरपक्षावधारणे पक्षान्तनिरासः स्वयं सिद्धयति । अथ यन् 'शदेरुच' इति सुत्रपाठमनङ्गीकृत्य...' शुचेदश्च' इति सूत्रान्तरपाठं कल्पयन्तः” इत्यादि, तत्र “शुचेर्दश्चेति । अस्य सूत्रस्य बावृत्तं शूद्रशब्दव्युत्पादनावसरे उदाहृतत्वात् प्रक्षिप्तत्वं वदन्तां निरा- कृता इांत वेदितव्यम्” इति भावप्रकाशिकाग्रन्थोऽनुसन्धेयः । इदानो- नेषु मुद्रिनेषु सद्धान्तकौमुदीपुस्तकेषु 'शदेरुच' इति सूत्रं न दृश्यते । दृश्यते तु 'शुचेच' इति सूत्रम् (२.२० ) साधुः शास्त्री निष्कपटं लिखति -- “शूद्रशब्दस्य औरणादिकप्रक्रियया निर्वाहोऽपि न रामानुजभाष्यश्रुतप्रकाशिकोक्त प्रकारेण कार्यः । किन्तु न्यायर ज्ञामणिशिवार्कमणि दीपिक' युक्तरीत्या रक्प्रत्ययेऽनुवर्तमाने - 'शदेरूच' इति सूत्रेण 'शद्ल शातन' इति धातोः... निष्पन्नः शूद्रशब्द इत्यङ्गीकार्यम्” इति । परग्रन्थोक्तत्वान् परिहायेम् | स्वप्रन्थोक्तत्वात् स्वीकार्यमित्ययमत्र सारांश: । इदन्तु नः खेदाय यच्छास्त्री आत्मनः प्रमादं न बुध्यते ! शांकार्थशूद्रशब्दनिष्पत्तिर्हि सम्प्रति विमृश्यते । तत्र "शांचतीत्यर्थे शूद्रशब्दस्य व्युत्पत्तिर्व्याकरणप्रक्रियया न दृश्यते । नाप्यु- गादिप्रक्रियया । उरणादिसूत्रे हि... 'शद्ल शातने' इति धातोः शूद्रशब्दो निष्पादितः" इति शातनार्थकधातुनिष्पन्नत्यादौणादिकस्य शूद्र- शळेशस्य, शोकार्थकः सः श्रादिको दुर्लभ इति प्रकृतविरुद्ध तया शिवाकंमणिदीपिकायामुपन्यस्तं प्रकारं अत्यन्तमादरणीयं प्रतिजानानः शास्त्री नूनं सर्वसम्भाव्यः । १०. व्याचक्षत इति स्थिते द्रविडाचार्या इति निर्णयः कथम् | अन्ये व्याख्यातारो नैवासन्नित्यत्र कि मानम् । सम्प्रदायविदः आगम-