पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनुबन्धः । “द्रविडात्रेयदर्शनम्” १. अथ श्री पोलकं श्रीरामशास्त्रिणा बहु परिश्रम्य कृतस्य महतो विमर्शस्य फलभूते उपरि निर्दिष्टनाम्नि निबन्धे अस्मद्गुरुपरम्परोपरि निश्शङ्कं साभिनिवेशं आरोपितानां दूषणानां आत्यन्तिक निरवकाशतां प्रतिपादयमः । अन्यच्च तत्तत् प्रासङ्गिकम् । पर्वणं सङ्ख्या तदनु- सारिणी । २. द्रभिडाचार्यः संसारिणी जीवस्य मुक्तिप्राप्तौ व्याधकुलवर्धित- राजकुमारवृत्तान्तं निदर्शयामास । तमिमं श्रीशङ्करः अद्वैतानुगुणं प्रति- पादयति स्म । श्रीभाष्यकारः पुनः यथा च कश्चिद् राजकुमार : बालक्रीडासक्तः नरेन्द्रभवनान्नि ष्क्रान्तः मार्गभ्रष्टः नष्ट इति राज्ञा विज्ञातः स्वयं चाज्ञात- पितृकः, केनचिद् द्विजवर्येण वर्धितः अधिगतवेदशास्त्रः षोडश- वर्षः सर्वकल्याणगुणाकरस्तिष्ठन्, 'पिता ते सर्वलोकाधिप- तिस्त्वामेव नष्टं पुत्रं दिक्षुः पुरवरे तिष्ठति' इति केनचिदभि युक्ततमेन प्रयुक्तं वाक्यं शृणोति चेत्, तदानीमेव 'अहं तावज्जीवतः पुत्रः, मत्पिता च सर्वसम्पत्समृद्धः' इति निरति- शयहर्षसम्पन्नो भवति । राजा च स्वपुत्रं जीवन्तं अरोगं अतिमनोहरदर्शनं विदितसकलवेद्यं श्रुत्वाऽवातसमस्तपुरुषार्थो २०