पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः भगवत्प्रसादः २६३ कथं सिध्यतीति चेत् सर्वकारणत्वादोश्वरस्य | चेतनस्य च कारणत्वं तदिच्छाद्वारा | इच्छाविशेष एव च प्रसादः । 'पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृनत्वनेति ।। इति च श्रुत्य कण्ठना भगवतसादस्य अमृतत्त्वमुतम् । प्रेरि तारं च मत्वा उपास्य, ततः तस्मादु वासनाद्वेनाः, तेन प्रेरकंणश्वरेण, जुष्टः प्रीतिभिषयीकृतः अमृतत्वमेतत्यर्थात् । श्रुतिशतवण्डाष्टमेतत् भग- वतः सर्वकलप्रदत्व फलमत उपयत्तेति प्रतिपादयता सूत्रकृता सामा- न्यताऽांमङ्निम् | ‘‘परामिव्यानात्तु तिरोहितं ततो ह्यस्थ बन्धविपर्ययौ " इति विशेषतश्च । “मत्प्रसादाद वाप्नोति शाश्वतं पदमञ्चयम्” इत्यादि प्रसिद्धम् । किमेतत् सर्वमन्यथा नेयम् उऩ अद्वैतसिद्धान्तस्त्रावद्धताऽवधा- रणायेति स्वहृदयं पृच्छन्तु भवन्तः । । यत्तु यमेवप वृणुन इत्यत्र ईश्वरप्रसादस्य साक्षात्कारे उपयोगो बोधि । इति तन्न | तेन लभ्य इत्यनेन प्रतिपन्नस्य तत्लानिरूपस्य ब्रह्म- विदाप्नांति परांमत्यन्यत्राक्तस्य परमफलस्य सावनतया 'यमेवेंष वृणुते' इत्यनेन व्याञ्जताया भक्तेरन्वयात् । एवं स्वत्राक्य एव साध्याकाङ्क्षायाः शान्तवन उत्तरवाञ्चेऽन्वयायोगात् । प्रत्युन एतदुपपादनाथत्वेन उत्तर- वाक्यमेव पूचवाक्यस्य शेषः । कथं भकेन लभ्यः परमात्मेति चेदुच्यते तस्यैष आत्मत | तस्य भक्तस्य, एव आत्मा, स्वां तनूं स्वस्वरूपं, विवृणुते कास्ये॑न प्रकाशयति । यथावन् प्रकाशिते भगवत्स्वरूपे भेजस्य भक्तिरुत्तरोत्तरं वर्धते । ततः प्रसन्नो भवति भगवान् | स्वमस्मै ददाति । अयं तं लभते ! एवमनेन लभ्यः स इति । इदमेव गीतम् - तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥